भारते वर्षे शास्त्राणां महती परम्परा श्रूयते । शास्त्राणि प्रमाणभूतानि समस्तज्ञानस्य स्रोतःस्वरूपाणि सन्ति । अस्मिन् पाठे प्रमुखशास्त्राणां निर्देशपूर्वकं तत्प्रवर्तकानाञ्च निरूपणं विद्यते । मनोरञ्जनाय पाठेऽस्मिन् प्रश्नोत्तरशैली आसादिता वर्तते ।

( शिक्षकः कक्षायां प्रविशति , छात्राः सादरमुत्थाय तस्याभिवादनं कुर्वन्ति । )

शिक्षकः –उपविशन्तु सर्वे । अद्य युष्माकं परिचयः संस्कृतशास्त्रैः भविष्यति ।

युवराज : — गुरुदेव ! शास्त्रं किं भवति ?

शिक्षकः — शास्त्रं नाम ज्ञानस्य शासकमस्ति ।

मानवानां कर्तव्याकर्त्तव्यविषयान् तत् शिक्षयति । शास्त्रमेव अधुना अध्ययनविषयः ( Subject ) कथ्यते , पाश्चात्यदेशेषु अनुशासनम् ( Discipline ) अपि अभिधीयते । तथापि शास्त्रम्य लक्षणं धर्मशास्त्रेषु इत्थं वर्तते —

प्रवृत्तिा निवृत्तिा नित्येन कृतकेन वा ।

पुंसां येनोपदिश्येत तच्छास्वमभिधीयते ।

अभिनव : — अर्थात् शास्त्र मानवेभ्यः कर्त्तव्यम् अकर्त्तव्यञ्च बोधयति । शास्त्रं नित्यं भवतु वेदरूपम , अथवा कृतकं भवतु ऋष्यादिप्रणीतम् ।

सरलार्थ

( शिक्षक वर्ग में प्रवेश करते हैं , छात्रगण सम्मान में उठकर उनका अभिवादन करते हैं )

शिक्षक — सभी बैठ जाएँ । आज तुमलोगों का परिचय संस्कृत शास्त्रों से होगा ।

युवराज — गुरुदेव ! शास्त्र क्या होता है ?

शिक्षक — शास्त्र ज्ञान शासक का नाम है । मनुष्यों के यह कर्त्तव्य – अकर्त्तव्य विषयों की शिक्षा देता है । शास्त्र को इस समय अध्ययन – विषय (subject) कहा जाता है । पाश्चात्य देशों में इसे अनुशासन (Discipline) भी कहते हैं । फिर भी शास्त्र का लक्षण धर्मशास्त्र में इस प्रकार है – सांसारिक विषयों में अनुरक्ति अथवा विरक्ति शाश्वत या कृत्रिम जिससे लोगों को उपदेशित किया जाता है , उसे शास्त्र कहते हैं ।

अभिनव — अर्थात् शास्त्र मनुष्यों को कर्त्तव्य – अकर्तव्य का ज्ञान देता है । शास्त्र वेद के समान नित्य हो अथवा ऋषियों मुनियों द्वारा प्रणीत हो

 

शिक्षक : — सम्यक् जानासि वत्स ! कृतकं शास्त्रं ऋषयः अन्ये विद्वांसः वा रचितवन्तः । सर्वप्रथमं षट् वेदाङ्गानि शास्त्राणि सन्ति । तानि – शिक्षा , कल्पः , व्याकरणम् , निरुक्तम् , छन्द : ज्योतिष चेति।

इमरान : — गुरुदेव ! एतेषां विषयाणां के के प्रणेतारः ?

शिक्षक : — तृणुत यूयं सर्वे सावहितम् । शिक्षा उच्चारणप्रक्रिया बोधयति । पाणिनीयशिक्षा तस्याः प्रसिद्धो ग्रन्थः । कल्पः कर्मकाण्डग्रन्थ : सूत्रात्मकः । बौ घायन भारद्वाज – गौतम – वसिष्ठादयः ऋषयः अस्य शास्त्रस्य रचयितारः । व्याकरणं तु पाणिनिकृतं प्रसिद्धम् । निरुक्तस्य कार्य वेदार्थबोधः । तस्य रचयिता यास्कः । छन्दः पिङ्गलरचिते सूत्रग्रन्थे प्रारब्धम् । ज्योतिष लगधरचितेन वेदाङ्गज्योतिषग्रन्थेन प्रावर्तत ।

अब्राहम : — किमेतावन्तः एव शास्त्रकारा : सन्ति ?

शिक्षकः — नहि नहि । एते प्रवर्तकाः एव । वस्तुतः महतो परम्परा एतेषां शास्त्राणां परवर्तिभिः सञ्चालिता । किञ्च , दर्शनशास्त्राणि षट् देशेऽस्मिन् उपक्रान्तानि ।

श्रुति : — आचार्यवर । दर्शनानां के के प्रवर्तकाः शास्त्रकाराः ?

सरलार्थ

शिक्षक — सही जानते हो बच्चे ! कर्मकाण्डों की रचना ऋषियों या अन्य विद्वानों ने की । सर्वप्रथम वेदांग शास्त्र हैं । वे हैं – शिक्षा , कल्प , व्याकरण , निरूक्त और ज्योतिष ।

इमरान — गुरुदेव ! इन विषयों के लेखक कौन हैं ?

शिक्षक — सावधान होकर सभी सुनो । शिक्षा उच्चारण क्रिया का ज्ञान देती है । पाणिनि शिक्षा इसकी प्रसिद्ध पुस्तक है । कल्प कर्मकांडीय ग्रन्थ है जो सूत्र रूप में हैं । वायन , भारद्वाज गौतम , वशिष्ट आदि इस शास्त्र के रचयिता हैं । व्याकरण तो णनि कृत प्रसिद्ध है । निरूक्त का कार्य वेद के अर्थों को ज्ञान कराना है । इसके र : यिता यास्क हैं । उन्द शास्त्र पिङ्गल रचित सूत्रात्मक ग्रन्थ उपलब्ध है । ज्योतिष लगर रचित वेदाग के रूप में प्रारंभ हुआ ।

अब्राहम — क्या इतने शास्त्रकार हैं ?

शिक्षक — नहीं , नहीं , ये तो प्रवर्तक ही हैं । वस्तुतः इसकी महान् परम्परा इन शास्त्रों के परवर्तियों न संचालित किया । और भी इस देश में छह दर्शनशास्त्र प्रारंभ हुआ ।

 

श्रुतिः — गुरु श्रेष्ठ । दर्शनशास्त्र के कौन – कौन संस्थापक शास्त्रकार हैं ?

शिक्षकः — सांख्यदर्शनस्य प्रवर्तकः कपिलः । योगदर्शनस्य पतञ्जलिः । एवं गौतमेन न्यायदर्शनं रचितं कणादेन च वैशेषिकदर्शनम् । जैमिनिना मीमांसादर्शनम् , बादरायणेन च वेदान्तदर्शनं प्रणीतम् । सर्वेषां शताधिका : व्याख्यातार : स्वतन्त्रग्रन्थकाराश्च वर्तन्ते ।

गार्गी — गुरुदेव ! भवान् वैज्ञानिकानि शास्त्राणि कथं न वदति ?

शिक्षकः — उक्तं कथयसि । प्राचीनभारते विज्ञानस्य विभिन्नशाखानां शास्त्राणि प्रवर्तन्त । आयुर्वेदशास्त्रे चकरसंहिता , सुश्रुतसंहिता चेति शास्त्रकारनाम्नैव प्रसिद्ध स्तः । तत्रैव रसायनविज्ञानम् , भौतिकविज्ञानञ्च अन्तरभू स्तः । ज्योतिषशास्त्रेऽपि खगोलविज्ञानं गणितम् इत्यादीनि शास्त्राणि सन्ति । आर्यभटस्य ग्रन्थः आर्यभटीयनामा प्रसिद्धः । एवं वराहमिहिरस्य बृहत्संहिता विशालो ग्रन्थः यत्र नाना विषयाः समन्विताः । वास्तुशास्त्रमपि अत्र व्यापक शास्त्रमासीत् । कृषिविज्ञानं च पराशरेण रचितम् । वस्तुतो नास्ति शास्त्रकाराणाम् अल्या संख्या ।

वर्गनायक : — गुरुदेव । अद्य बहुज्ञातम् । प्राचीनस्य भारतस्य गौरवं सर्वथा , समृद्धम् ।

( शिक्षक : वर्गात् निष्कामति । छात्राः अनुगच्छन्ति )

सरलार्थ

शिक्षक– सांख्यदर्शन के प्रवर्तक कपिल मुनि हैं । योगदर्शन के पातञ्जलि हैं । इसी तरह गौतम ने न्यायदर्शन की रचना की , जैमिनी ने मीमांसादर्शन की , वादरायण ने वेदान्त दर्शन की रचना की । इन सभी के सौ से अधिक व्याख्याता और स्वतंत्र ग्रंथ के रचनाकार हैं ।

गार्गी — महाशय । आप वैज्ञानिक शास्त्रों के बारे में क्यों नहीं बोलते हैं ?

शिक्षक — उचित बोली है । प्राचीन भारत में विज्ञान की विभिन्न शाखाओं की पुस्तकों की रचना हुई । आयुर्वेदशास्त्र में चरक संहिता और सुश्रुत संहिता तो शास्त्रकार के नाम से ही प्रसिद्ध हैं । वहीं रसायन विज्ञान और भौतिक विज्ञान अन्तर्भूत है । ज्योतिषशास्त्र में भी खगोल विज्ञान , गणित इत्यादि शास्त्र हैं । आर्यभट्ट की पुस्तक आर्यभट्टीय नाम से विख्यात है । इसी तरह बराहमिहिर की बृहत्संहिता विशाल ग्रन्थ है जिसमें अनेक विषयों का समावेश है । वास्तुशास्त्र भी यहाँ व्यापक शास्त्र है । कृषि विज्ञान पराशर के द्वारा रचित है । वस्तुत : शास्त्रकारों की संख्या कम नहीं है ।

वर्गनायक- गुरुदेव ! आज बहुत जानकारी मिली । प्राचीन भारत का गौरव अत्यन्त समृद्ध है ।

 ( शिक्षक वर्ग से बाहर जाते हैं । छात्र उनके पीछे – पीछे जाते हैं । )

error: