अभ्यासःमौखिकः

1 . अधोलिखितानां पदानां पर्यायवाचि पदानि वदत –

मूढः – मूर्ख ,

वाजिन् – अश्वः ,

वारण  गजः , क्षी

रम् –  दुग्धम् ,

भुजङ्ग – सर्पः ,

कनकम् – स्वर्णम् ।

 

2. अधोलिखितानां पदानां प्रकृति – प्रत्यय – विभागं वदत –

वक्तव्यम् – वच् + तव्यत् ।

उपगभ्य – उप + गम् + ल्यप् ।

इच्छामि इच्छ + मिप् + लट् ।

वाजिनाम् – वाजिन् + आम् ।

 

3. विपरीतार्थकान् शब्दान् वदत –

दीर्घायु – अल्पायु

प्रीत  खिन्नः

दत्वा – गृहीत्वा

यश  अपयशं

प्रविशति – निर्गच्छति ।

 

4. सन्धिविच्छेदं कुरुत-

सूर्येणैव – सूर्येण + इव ।

एतदेव – एतत् + एव ।

प्रीतोऽस्मि – प्रीतः + अस्मि ।

तस्मादुभयम् – तस्मात् + उभयम् ।

नेच्छामि – न + इच्छामि ।

 

अभ्यासःलिखितः

1 . अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –

( क ) ततः ब्राह्मणरूपेण कः प्रविशति ?

उत्तर –  ततः ब्राह्मणरूपेण शक्रः प्रविशति ।

 

(ख) कर्णः प्रथम किं दातुम् इच्छति स्म ?

उत्तर –  कर्णः प्रथमं महत्तरां भिक्षां सालंकारं गोसहस्रम् दातुम् इच्छति स्म ।

 

(ग) कालपर्ययात् का क्षयं गच्छति ?

उत्तर –  कालपर्ययात् शिक्षा क्षयं गच्छति ।

 

( घ ) कर्णः कस्य देशस्य राजा आसीत् ?

उत्तर –  कर्णः अङ्गः देशस्य राजा आसीत् ।

 

( ङ ) किं तथैव तिष्ठति ?

उत्तर –  हुतं दत्तंच तथैव तिष्ठति ।


2 . निम्नलिखितेषु वाक्येषु रेखाङ्कितपदानां स्थाने कोष्ठात् उचितरूपम् आदाय प्रश्ननिर्माण कुरुत –

( क ) ततः प्रविशति ब्राह्मणरूपेण शक्रः ( कः / का )

उत्तर –  ततः प्रविशति ब्राह्मणरूपेण कः ?

 

( ख ) महत्तर भिक्षा याचे । ( किं । काम् )

उत्तर –  महत्तरां काम् याचे ?

 

( ग ) मुहूर्तक क्षीरं पिबामि । ( कम् । किम् )

उत्तर –  मुहर्तकं किम् पिचामि ।

 

( घ ) सुबद्धमूला : पादपाः निपतन्ति । ( क : / के )

उत्तर –  सुबद्धमूला : के निपतन्ति ?

 

( ङ ) जलस्थानगतं जलशुष्यति । ( का / किम् )

उत्तर –  जलस्थानगतं किम् शुष्यति ।

 

3 . अधोलिखितानाम् अव्ययपदानां सहायतया रिक्तस्थानानि पूरवत –

, एव , अपि , यदि , इव

( क ) यदि न वक्ष्ये मूढ इति मां परिभवति ।

( ख ) एष एव अस्य कामः ।

(ग) सूर्यः इव तिष्ठतु ते यशः ।

(घ) इदं देवासुरैः अपि न भेद्यम् ।

( ङ ) जलं जलस्थानगतं च शुष्यति ।

 

4 . सन्धिः सन्धिविच्छेदं वा कुरुत –

( क ) मच्छिरो – मत् + शिरो

(ख) दीर्घायुर्भवेति – दीर्घ + आयु : + भवेति ।

(ग) हि + अग्निष्टोमफलम् – ह्यग्निष्टमफलम्

(घ) अन्यत् + अपि – अन्यदपि

(ङ) कृष्णस्योपायः  कृष्णस्य + उपाय

(च) सः + अपि सोऽपि

( छ ) सहैव – सह + एव

(ज) धिक् + अयुक्तम् + अनुशोचितम् – धिकयुक्तमनुशोचितम्

 

5. अधोलिखिताना पदानां प्रकृति – प्रत्यय – विभागं कुरुत-

गृहीत्वा – ग्रह् + क्त्वा ।

दातव्यम् – दा + तव्यत् ।

वारयितुम् – वृ + णिच् + तुमुन् ।

जित्वा – जि + क्त्वा

परिहत्य – परि +हृ + ल्यप्

 

6. अधोलिखितानां पदानां स्ववाक्येषु संस्कृतभाषायां प्रयोगं कुरुत –

कर्ण  कर्ण महान् दानवीरः आसीत् ।

क्षीरम् – वाल : क्षीरम् पिबति ।

अश्व – मार्ग अश्व : धावति

करिष्यामि – अहं किं करिष्यामि ?

इच्छसि – त्वम् धनं इच्छसि ।

 

8 . ‘ क ‘ स्तम्भे प्रदत्तानां पदानां ‘ ख ‘ स्तम्भे लिखितपदैः सह समुचितं मेलनं कुरुत –

( क ) गोसहस्रम्  क्षीरम्

( ख ) अश्वम्  आरोहणम्

( ग ) कर्णः दानवीरः

( घ ) सुबद्धमूलाः पादपाः

(ङ) महत्तराम् भिक्षाम्

(च) शक्रः ब्राह्मणवेशधारी

 

9 . अधोलिखितानि रेखाङ्कितपदानि बहुवचने परिवर्तयत –

     उदाहरणम् –

एकवचने – तस्मै फलं ददाति ।

बहुवचने – तेभ्यः फलं ददाति ।

 

( क ) इदम् अपि श्रूयताम् ।

बहुवचने – इमान् अपि श्रूयताम् ।

( ख ) कनकं गृहीत्वा गच्छामि ।

बहुवचने – कनकानि गृहीत्वा गच्छामि ।

( ग ) सः कार्य करोति ।

बहुवचने – सः कार्याणि करोति ।

( घ ) किंतु खलु मया वक्तव्यम् ।

बहुवचने – किं नु खलु अस्माभिः वक्तव्यम् ।

(ङ) इदं पुरुषस्य कार्यम् ।

बहुवचने – इदं पुरुषाणाम् कार्यम् ।

 

10 . स्तम्भद्वये लिखितानां विपरीतार्थकशब्दानां मेलनं कुरुत –

(क) महत्तराम् लघुतराम्

(ख) प्रीत :  दुःखितः

(ग) याचक: दाता

(घ) दीर्घायुः  अल्पायुः

(ङ) मूढः  विद्वान्

( च ) यशः  अपयशः

(छ) गत्वा  आगत्य

( ज ) अस्ति  नास्ति

 

11 . निम्नलिखितेषु पदेषु प्रयुक्तां विभक्ति लिखत –

अङ्गैः – तृतीया

प्रीत्या – तृतीया

अस्व – पष्ठी

संशय  प्रथमा

पृथिव्या – षष्ठी

देहेषु – सप्तमी

गजम् – द्वितीया

error: