अभ्यासः – मौखिकः
1 . अधोलिखितानां पदानां पर्यायवाचि पदानि वदत –
• मूढः – मूर्ख ,
• वाजिन् – अश्वः ,
• वारण – गजः , क्षी
• रम् – दुग्धम् ,
• भुजङ्ग – सर्पः ,
• कनकम् – स्वर्णम् ।
2. अधोलिखितानां पदानां प्रकृति – प्रत्यय – विभागं वदत –
• वक्तव्यम् – वच् + तव्यत् ।
• उपगभ्य – उप + गम् + ल्यप् ।
• इच्छामि – इच्छ + मिप् + लट् ।
• वाजिनाम् – वाजिन् + आम् ।
3. विपरीतार्थकान् शब्दान् वदत –
• दीर्घायु – अल्पायु
• प्रीत – खिन्नः
• दत्वा – गृहीत्वा
• यश – अपयशं
• प्रविशति – निर्गच्छति ।
4. सन्धिविच्छेदं कुरुत-
• सूर्येणैव – सूर्येण + इव ।
• एतदेव – एतत् + एव ।
• प्रीतोऽस्मि – प्रीतः + अस्मि ।
• तस्मादुभयम् – तस्मात् + उभयम् ।
• नेच्छामि – न + इच्छामि ।
अभ्यासः – लिखितः
1 . अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –
( क ) ततः ब्राह्मणरूपेण कः प्रविशति ?
उत्तर – ततः ब्राह्मणरूपेण शक्रः प्रविशति ।
(ख) कर्णः प्रथम किं दातुम् इच्छति स्म ?
उत्तर – कर्णः प्रथमं महत्तरां भिक्षां सालंकारं गोसहस्रम् दातुम् इच्छति स्म ।
(ग) कालपर्ययात् का क्षयं गच्छति ?
उत्तर – कालपर्ययात् शिक्षा क्षयं गच्छति ।
( घ ) कर्णः कस्य देशस्य राजा आसीत् ?
उत्तर – कर्णः अङ्गः देशस्य राजा आसीत् ।
( ङ ) किं तथैव तिष्ठति ?
उत्तर – हुतं दत्तंच तथैव तिष्ठति ।
2 . निम्नलिखितेषु वाक्येषु रेखाङ्कितपदानां स्थाने कोष्ठात् उचितरूपम् आदाय प्रश्ननिर्माण कुरुत –
( क ) ततः प्रविशति ब्राह्मणरूपेण शक्रः । ( कः / का )
उत्तर – ततः प्रविशति ब्राह्मणरूपेण कः ?
( ख ) महत्तर भिक्षा याचे । ( किं । काम् )
उत्तर – महत्तरां काम् याचे ?
( ग ) मुहूर्तक क्षीरं पिबामि । ( कम् । किम् )
उत्तर – मुहर्तकं किम् पिचामि ।
( घ ) सुबद्धमूला : पादपाः निपतन्ति । ( क : / के )
उत्तर – सुबद्धमूला : के निपतन्ति ?
( ङ ) जलस्थानगतं जलशुष्यति । ( का / किम् )
उत्तर – जलस्थानगतं किम् शुष्यति ।
3 . अधोलिखितानाम् अव्ययपदानां सहायतया रिक्तस्थानानि पूरवत –
च , एव , अपि , यदि , इव
( क ) यदि न वक्ष्ये मूढ इति मां परिभवति ।
( ख ) एष एव अस्य कामः ।
(ग) सूर्यः इव तिष्ठतु ते यशः ।
(घ) इदं देवासुरैः अपि न भेद्यम् ।
( ङ ) जलं जलस्थानगतं च शुष्यति ।
4 . सन्धिः सन्धिविच्छेदं वा कुरुत –
( क ) मच्छिरो – मत् + शिरो
(ख) दीर्घायुर्भवेति – दीर्घ + आयु : + भवेति ।
(ग) हि + अग्निष्टोमफलम् – ह्यग्निष्टमफलम्
(घ) अन्यत् + अपि – अन्यदपि
(ङ) कृष्णस्योपायः – कृष्णस्य + उपाय
(च) सः + अपि – सोऽपि
( छ ) सहैव – सह + एव
(ज) धिक् + अयुक्तम् + अनुशोचितम् – धिकयुक्तमनुशोचितम्
5. अधोलिखिताना पदानां प्रकृति – प्रत्यय – विभागं कुरुत-
• गृहीत्वा – ग्रह् + क्त्वा ।
• दातव्यम् – दा + तव्यत् ।
• वारयितुम् – वृ + णिच् + तुमुन् ।
• जित्वा – जि + क्त्वा
• परिहत्य – परि +हृ + ल्यप्
6. अधोलिखितानां पदानां स्ववाक्येषु संस्कृतभाषायां प्रयोगं कुरुत –
• कर्ण – कर्ण महान् दानवीरः आसीत् ।
• क्षीरम् – वाल : क्षीरम् पिबति ।
• अश्व – मार्ग अश्व : धावति
• करिष्यामि – अहं किं करिष्यामि ?
• इच्छसि – त्वम् धनं इच्छसि ।
8 . ‘ क ‘ स्तम्भे प्रदत्तानां पदानां ‘ ख ‘ स्तम्भे लिखितपदैः सह समुचितं मेलनं कुरुत –
( क ) गोसहस्रम् – क्षीरम्
( ख ) अश्वम् – आरोहणम्
( ग ) कर्णः – दानवीरः
( घ ) सुबद्धमूलाः – पादपाः
(ङ) महत्तराम् – भिक्षाम्
(च) शक्रः – ब्राह्मणवेशधारी
9 . अधोलिखितानि रेखाङ्कितपदानि बहुवचने परिवर्तयत –
उदाहरणम् –
एकवचने – तस्मै फलं ददाति ।
बहुवचने – तेभ्यः फलं ददाति ।
( क ) इदम् अपि श्रूयताम् ।
बहुवचने – इमान् अपि श्रूयताम् ।
( ख ) कनकं गृहीत्वा गच्छामि ।
बहुवचने – कनकानि गृहीत्वा गच्छामि ।
( ग ) सः कार्य करोति ।
बहुवचने – सः कार्याणि करोति ।
( घ ) किंतु खलु मया वक्तव्यम् ।
बहुवचने – किं नु खलु अस्माभिः वक्तव्यम् ।
(ङ) इदं पुरुषस्य कार्यम् ।
बहुवचने – इदं पुरुषाणाम् कार्यम् ।
10 . स्तम्भद्वये लिखितानां विपरीतार्थकशब्दानां मेलनं कुरुत –
(क) महत्तराम् – लघुतराम्
(ख) प्रीत : – दुःखितः
(ग) याचक: – दाता
(घ) दीर्घायुः – अल्पायुः
(ङ) मूढः – विद्वान्
( च ) यशः – अपयशः
(छ) गत्वा – आगत्य
( ज ) अस्ति – नास्ति
11 . निम्नलिखितेषु पदेषु प्रयुक्तां विभक्ति लिखत –
• अङ्गैः – तृतीया
• प्रीत्या – तृतीया
• अस्व – पष्ठी
• संशय – प्रथमा
• पृथिव्या – षष्ठी
• देहेषु – सप्तमी
• गजम् – द्वितीया