कर्णस्य दानवीरता

अभ्यासः – मौखिकः 1 . अधोलिखितानां पदानां पर्यायवाचि पदानि वदत – • मूढः – मूर्ख , • वाजिन् – अश्वः

विश्वशान्तिः

अभ्यासः – मौखिकः 1 . एकपदेन उत्तरं वदत – ( क ) शत्रुराज्यानि किं वर्धयन्ति ?’ उत्तर –  कलहम्  

शास्त्रकाराः

अभ्यासः – मौखिकः   1 . अधोलिखितानां प्रश्नानाम् उत्तरम् एकपदेन दत्त – (क) कक्षायां कः प्रविशति उत्तर –  शिक्षक :

अलसकथा

अभ्यासः – मौखिकः   1. अधोलिखितानां प्रश्नानाम् उत्तराणि वदत – (क) इयं कथा कस्मात् ग्रन्थात् उद्धृताऽस्ति? उत्तर  – इयं कथा

मङ्गलम

अभ्यास – मौखिक 1. एकपदेन उत्तर वदत :- क. हिरणमयेन पात्रेण कस्य मुखम अपिहितम ? उत्तर – सत्यस्य ख. सत्यधर्माय

नीतिश्लोकाः

अभ्यास – मौखिकः 1 . एकपदेन उत्तरं वदत ( क ) विदुरः कः आसीत् ? उत्तर – धृतराष्ट्रस्य मंत्रिप्रवरः  

भारतमहिमा

अभ्यासः – मौखिकः   1 . एकपदेन उत्तरं वदत – ( क ) के गीतकानि गायन्ति ? उत्तर – देवाः

भारतीयसंस्काराः

अभ्यासः – मौखिकः   1 . एकपदेन बदत (क) संस्काराः कति सन्ति ? उत्तर – षोडश :   ( ख

स्वामी दयानन्दः

अभ्यास – मौखिक 1 . स्वामिनः दयानन्दस्य विषये द्वे वाक्ये वदत । उत्तर – स्वामिनः दयानन्द एक : महान् समाजसुधारकः

कर्मवीर कथा

अभ्यासः – मौखिकः   1 . एकपदेन उत्तरं वदत – ( क ) कर्मवीरः कः अस्ति ? उत्तर – रामप्रवेशः

error: