अभ्यासमौखिकः

1 . एकपदेन उत्तरं वदत

( क ) विदुरः कः आसीत् ?

उत्तर – धृतराष्ट्रस्य मंत्रिप्रवरः

 

( ख ) मूढचेता नराधमः कस्मिन् विश्वसिति ?

उत्तर – अविश्वसते

 

( ग ) उत्तमा शान्तिः का ?

उत्तर – क्षमा

 

(घ) का परमा तृप्तिः ?

उत्तर – विद्या

 

(ङ) नरकस्य कियद् द्वारं परिगणितम् ?

उत्तर – त्रिविधम्

 

(च) विद्या केन रक्ष्यते ?

उत्तर – योगेन

 

( छ ) विनयः कं हन्ति ?

उत्तर – अकीर्तिम्

 

2 . श्लोकांशं योजयित्वा वदत

( क ) त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः

          कामक्रोधस्तथा लोभस्तस्मादेतत् त्रयं त्यजेत् ।।

 

( ख ) सत्येन रक्ष्यते धर्मो विद्यायोगेन रक्ष्यते

          मृगया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ।।

 

अभ्यासलिखितः

 

1 . एकपदेन उत्तरं वदत-

(क) केषां तत्वज्ञः पण्डितः उच्यते ?

उत्तर – सर्वभूतानां ।

 

(ख) अनाहूतः कः प्रविशति ?

उत्तर – मूढचेतानराधमः

 

(ग) धर्मः केन रक्ष्यते ?

उत्तर – सत्येन

 

( घ ) क्षमा कं हन्ति ?

उत्तर – क्रोधम्

 

(ङ) सुखावहा का ?

उत्तर – अहिंसा

 

(च) नरकस्य त्रिविधं द्वारं कस्य नाशनम् ?

उत्तर – आत्मनः

 

( छ ) केन षड् दोषाः हातव्याः ?

उत्तर – भूतिभिच्छता

 

2 . उदाहरणमनुसृत्य क्तिन् प्रत्यय – योगेन शब्द निर्माणं करणीयम् –

       उदाहरणम् – भू + क्तिन् = भूति :

प्रश्नाःउत्तरम्-

गम् + क्तिन् – गतिः

शम् – क्तिन् – शक्तिः

तृप् + क्तिन् – तृप्तिः

रम् + क्तिन् – रतिः

सम् + ऋध् + क्तिन् – समृद्धिः

वृध् +क्तिन् – वृद्धिः

नी + क्तिन् – नीतिः

हन् +क्तिन् – हन्तिः

कृ + क्तिन् – कृतिः

 

3 . उदाहरणानुसारं वाच्य परिवर्तनं कुरुत –

उदाहरणम्

( क ) कर्तृवाच्ये – विनयः अकीर्ति हन्ति ।

         कर्मवाच्ये – विनयेन अकीर्तिः हन्यते ।

 

(ख) कर्मवाच्ये – धर्मः सत्येन रक्ष्यते ।

       कर्तृवाच्ये – सत्यं धर्म रक्षति ।

प्रश्नाःउत्तरम्-

(क) पराक्रमः अनर्थ हन्ति ।

कर्मवाच्ये – पराक्रमेण अनर्थ हन्यते ।

 

(ख) क्षमया क्रोधः हन्यते ।

कर्मवाच्ये – क्षमा क्रोध हन्ति ।

 

( ग ) योगः विद्या रक्षति।

कर्मवाच्ये – योगेन विद्या रक्ष्यते ।

 

( घ ) मजया रूयं रक्ष्यते ।

कर्मवाच्ये –  रूपं मृजा रक्षति ।

 

(ङ) आचारेण अलक्षण : हन्यते ।

कर्मवाच्ये – आचार : अलक्षणं हन्ति ।

 

(च) मया ग्रन्थः पठ्यते ।

कर्मवाच्ये – अहं ग्रन्थ पठामि ।

 

(छ) वयं वेदं पठामः ।

कर्मवाच्ये – अस्मामिः वेदं पठ्यन्ते ।

 

4 . पूर्णवाक्येन उत्तरं लिखत –

( क ) पुरुषेण के पड् दोषाः हातव्याः ?

उत्तर – पुरुषेण निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता षड् दोषाः हातव्याः ।

 

( ख ) पण्डितः कः उच्यते ?

उत्तर – सर्वभूतानां तत्त्वज्ञः सर्वकर्मणां योगज्ञः मनुष्याणाम् ( च ) उपायज्ञः ना पण्डितः उच्यते ।

 

(ग) एक एव धर्मः किं कथ्यते ?

उत्तर – एक एव धर्मः श्रेयः कथ्यते ।

 

( घ ) नरकस्य कानि त्रीणि द्वाराणि सन्ति ?

उत्तर – नरकस्य कामः , क्रोध तथा लोभः त्रीणि द्वाराणि सन्ति ।

 

(ङ) कस्य कस्य च वक्ता श्रोता च दुर्लभः ?

उत्तर – अप्रियस्यतु पथ्यस्य वक्ता श्रोता च दुर्लभः ।

 

(च) स्त्रियः गृहस्य का ; उक्ताः सन्ति ?

उत्तर – स्त्रियः गृहस्य श्रियः उक्ताः सन्ति ।

(छ) कुलं केन रक्ष्यते ?

उत्तर – कुलं वृत्तेन रक्ष्यत्ने ।

 

5 . निम्नाङ्कितपदैः एकैकं वाक्यं रचयत-

( क ) उच्यते – सः पण्डित : उच्यते ।

( ख ) त्यजेत् – लोभं त्यजेत् ।

( ग ) बहुभाषते – रामः कथं बहुभाषते ?

( घ ) विश्वसिति – सः सदा अविश्वस्ते विश्वसिति ।

( ङ ) वर्तते – तत्र एका नदी वर्तते ।

( च ) विघ्नन्ति – यस्य कृत्यं शीतं , उष्णं , भयं न विघ्नन्ति सः पण्डितः उच्यते ।

( छ ) रक्ष्या – गृहलक्ष्मी विशेषरूपेण रक्ष्या भवति ।

error: