अभ्यास – मौखिकः
1 . एकपदेन उत्तरं वदत
( क ) विदुरः कः आसीत् ?
उत्तर – धृतराष्ट्रस्य मंत्रिप्रवरः
( ख ) मूढचेता नराधमः कस्मिन् विश्वसिति ?
उत्तर – अविश्वसते
( ग ) उत्तमा शान्तिः का ?
उत्तर – क्षमा
(घ) का परमा तृप्तिः ?
उत्तर – विद्या
(ङ) नरकस्य कियद् द्वारं परिगणितम् ?
उत्तर – त्रिविधम्
(च) विद्या केन रक्ष्यते ?
उत्तर – योगेन
( छ ) विनयः कं हन्ति ?
उत्तर – अकीर्तिम्
2 . श्लोकांशं योजयित्वा वदत
( क ) त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामक्रोधस्तथा लोभस्तस्मादेतत् त्रयं त्यजेत् ।।
( ख ) सत्येन रक्ष्यते धर्मो विद्यायोगेन रक्ष्यते।
मृगया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ।।
अभ्यास – लिखितः
1 . एकपदेन उत्तरं वदत-
(क) केषां तत्वज्ञः पण्डितः उच्यते ?
उत्तर – सर्वभूतानां ।
(ख) अनाहूतः कः प्रविशति ?
उत्तर – मूढचेतानराधमः
(ग) धर्मः केन रक्ष्यते ?
उत्तर – सत्येन
( घ ) क्षमा कं हन्ति ?
उत्तर – क्रोधम्
(ङ) सुखावहा का ?
उत्तर – अहिंसा
(च) नरकस्य त्रिविधं द्वारं कस्य नाशनम् ?
उत्तर – आत्मनः
( छ ) केन षड् दोषाः हातव्याः ?
उत्तर – भूतिभिच्छता
2 . उदाहरणमनुसृत्य क्तिन् प्रत्यय – योगेन शब्द निर्माणं करणीयम् –
उदाहरणम् – भू + क्तिन् = भूति :
प्रश्नाः – उत्तरम्-
• गम् + क्तिन् – गतिः
• शम् – क्तिन् – शक्तिः
• तृप् + क्तिन् – तृप्तिः
• रम् + क्तिन् – रतिः
• सम् + ऋध् + क्तिन् – समृद्धिः
• वृध् +क्तिन् – वृद्धिः
• नी + क्तिन् – नीतिः
• हन् +क्तिन् – हन्तिः
• कृ + क्तिन् – कृतिः
3 . उदाहरणानुसारं वाच्य परिवर्तनं कुरुत –
उदाहरणम्
( क ) कर्तृवाच्ये – विनयः अकीर्ति हन्ति ।
कर्मवाच्ये – विनयेन अकीर्तिः हन्यते ।
(ख) कर्मवाच्ये – धर्मः सत्येन रक्ष्यते ।
कर्तृवाच्ये – सत्यं धर्म रक्षति ।
प्रश्नाः – उत्तरम्-
(क) पराक्रमः अनर्थ हन्ति ।
कर्मवाच्ये – पराक्रमेण अनर्थ हन्यते ।
(ख) क्षमया क्रोधः हन्यते ।
कर्मवाच्ये – क्षमा क्रोध हन्ति ।
( ग ) योगः विद्या रक्षति।
कर्मवाच्ये – योगेन विद्या रक्ष्यते ।
( घ ) मजया रूयं रक्ष्यते ।
कर्मवाच्ये – रूपं मृजा रक्षति ।
(ङ) आचारेण अलक्षण : हन्यते ।
कर्मवाच्ये – आचार : अलक्षणं हन्ति ।
(च) मया ग्रन्थः पठ्यते ।
कर्मवाच्ये – अहं ग्रन्थ पठामि ।
(छ) वयं वेदं पठामः ।
कर्मवाच्ये – अस्मामिः वेदं पठ्यन्ते ।
4 . पूर्णवाक्येन उत्तरं लिखत –
( क ) पुरुषेण के पड् दोषाः हातव्याः ?
उत्तर – पुरुषेण निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता षड् दोषाः हातव्याः ।
( ख ) पण्डितः कः उच्यते ?
उत्तर – सर्वभूतानां तत्त्वज्ञः सर्वकर्मणां योगज्ञः मनुष्याणाम् ( च ) उपायज्ञः ना पण्डितः उच्यते ।
(ग) एक एव धर्मः किं कथ्यते ?
उत्तर – एक एव धर्मः श्रेयः कथ्यते ।
( घ ) नरकस्य कानि त्रीणि द्वाराणि सन्ति ?
उत्तर – नरकस्य कामः , क्रोध तथा लोभः त्रीणि द्वाराणि सन्ति ।
(ङ) कस्य कस्य च वक्ता श्रोता च दुर्लभः ?
उत्तर – अप्रियस्यतु पथ्यस्य वक्ता श्रोता च दुर्लभः ।
(च) स्त्रियः गृहस्य का ; उक्ताः सन्ति ?
उत्तर – स्त्रियः गृहस्य श्रियः उक्ताः सन्ति ।
(छ) कुलं केन रक्ष्यते ?
उत्तर – कुलं वृत्तेन रक्ष्यत्ने ।
5 . निम्नाङ्कितपदैः एकैकं वाक्यं रचयत-
( क ) उच्यते – सः पण्डित : उच्यते ।
( ख ) त्यजेत् – लोभं त्यजेत् ।
( ग ) बहुभाषते – रामः कथं बहुभाषते ?
( घ ) विश्वसिति – सः सदा अविश्वस्ते विश्वसिति ।
( ङ ) वर्तते – तत्र एका नदी वर्तते ।
( च ) विघ्नन्ति – यस्य कृत्यं शीतं , उष्णं , भयं न विघ्नन्ति सः पण्डितः उच्यते ।
( छ ) रक्ष्या – गृहलक्ष्मी विशेषरूपेण रक्ष्या भवति ।