अभ्यासः – मौखिकः
1. अधोलिखितानां प्रश्नानाम् उत्तराणि वदत –
(क) इयं कथा कस्मात् ग्रन्थात् उद्धृताऽस्ति?
उत्तर – इयं कथा पुरुषपरीक्षा ग्रन्थात् उद्धृताऽस्ति ।
(ख) अस्यां कथायां कस्य महत्त्वम् वर्णितम् अस्ति ?
उत्तर – अस्यां कथायां कारुणिकस्य महत्त्वम् वर्णितम् अस्ति
(ग) अस्याः कथायाः रचनाकार: कः ?
उत्तर – अस्याः कथायाः रचनाकार: विद्यापतिः ।
(घ) इयं कथा कि शिक्षयति ?
उत्तर – इयं कथा शिक्षयति आलस्यं महान् रोगः अस्ति । आलसस्य सहायकः प्राय: कोऽपि नैव भवति ।
(ङ) विद्यापतिः कः आसीत् ?
उत्तर – विद्यापतिः लोकप्रिय: मैथिलकविः आसीत् ।
(च) अस्यां कथायां कस्य दोषस्य वर्णनम् अस्ति ?
उत्तर – अस्यां कथायां आलसस्य दोषस्य वर्णनम् अस्ति ।
(छ) मिथिलायाः मन्त्री कः आसीत् ?
उत्तर – मिथिलायाः मन्त्री वीरेश्वरः आसीत् ।
(ज) कं दृष्ट्वा सर्वे धूर्ताः पलायिताः?
उत्तर – अग्निलगां गृहं दृष्ट्वा सर्वे धूर्ताः पलायिताः ।
(झ) अलसशालायां बहुद्रव्यव्ययं दृष्ट्वा तन्नियोगिपुरुषैः किं परामृष्टम् ?
उत्तर – अलसशालायां बहुद्रव्यव्ययं दृष्ट्वा तन्नियोगिपुरुषैः परामृष्टम् – यदक्षमबुद्ध्या करुणया केवलमलसेभ्य: स्वामी वस्तूनि दापयति, कपटेनाऽनलसा अपि गृह्णन्ति इत्यस्माकं प्रमादः।
2. अधोलिखितानां प्रश्नानाम् उत्तरम् एकशब्देन दत्त-
(क) अग्निं दृष्ट्वा के पलायिता: ?
उत्तर – धूर्ताः
(ख) कति पुरुषाः सुप्ता आसन् ?
उत्तर – चत्वारः
(ग) एक: पुरुषः किम् अवदत् ?
उत्तर – कथमयं कोलाहल?
(घ) द्वितीयः पुरुषः किम् अवदत् ?
उत्तर – अस्मिन् गृहे अग्निर्लग्नोऽस्ति ।
(ङ) तृतीयः पुरुषः किम् अवदत् ?
उत्तर – कोऽपि तथा धार्मिके नास्ति यः इदानीं जलादैर्वासोभिः कटैस्मिन् प्रावृणोतति?
(च) चतुर्थः पुरुषः किम् अवदत् ?
उत्तर – तूण्णी कथं न तिष्ठति ?
(छ) वीरेश्वरः कः आसीत् ?
उत्तर – मन्त्री
(ज) तस्य स्वभावः कीदृशः आसीत् ?
उत्तर – कारुणिक:
(झ) अलसानां सुखं दृष्ट्वा के कृत्रिमालस्यं दर्शयित्वा भोजनं गृह्णन्ति स्म ?
उत्तर – धूर्ताः
अभ्यासः – लिखितः
1. रिक्तस्थानानि पूरयत
(क) स्थितिः सौकर्यमूला हि सर्वेषामपि संहते ।
सजातीनां सुखं दृष्ट्वा के न धावन्ति जन्तवः ।।
(ख ) निर्गतीनां च सर्वेषामलसः प्रथमो मतः।
किञ्चिन्न क्षमते कर्तुं जाठरेणाऽपि वह्निना ।।
(ग) कपटेनाऽनलसा अपि गृह्णन्ति इत्यस्माक प्रमादः ।
नाम मन्त्री।
(घ) विद्यापत्ति : लोकपिय मैथिलकविःआसीत् ।
( ङ) नीतिकारा : आलस्य रिपुरुवंमन्यन्ते ।
(च) आसीत् मिथिलायां वीरेश्वरो नाम मन्त्री ।
( छ ) पश्चादलसाना सुखं दृष्ट्वा धूर्ता अपि कृत्रिममालस्यं दर्शयित्वा भोज्य गृह्णन्ति।
2. एकपदेन उत्तरत –
(क) अलसकथायाः कथाकार : कः ?
उत्तर – विद्यापत्तिः
(ख) वीरेश्वरी नाम मन्त्री कुन आसीत् ?
उत्तर – मिथिलाया
(ग) केषाम् इष्टलाभ कृत्वा तुन्दपरिमजा वर्तुलीबभूवुः ?
उत्तर – आलसाना
(घ) के कृत्रिमालस्य दर्शयित्वा भोजनं गृह्णनित ?
उत्तर – धूर्ताः
(ङ) तत्रैव कति पुरुषाः सुप्ता
उत्तर – चत्वारः
3 . पूर्णवाक्येन उत्तराणि दत्त –
(क) मिथिलायां कः मन्त्री आसीत् ?
उत्तर – मिथिलायां वीरेश्वर : नाम मन्त्री आसीत् ।
(ख) वीरेश्वरो नाम मन्त्री केभ्यः स्वरुचिभोजनं दापयति स्म ?
उत्तर – वीरेश्वरो नाम मन्त्री आलसेभ्य : स्वरुचिभोजनं दापयति स्म ।
(ग) भीषणबुभुक्षया अपि कः किमपि कर्तुं न क्षमते ?
उत्तर – भीषणबुभुक्षया अपि अलस : किमपि कर्तुं न क्षमते ।
(घ) धूर्ताः किं दृष्ट्वा पलायनं कृतवन्तः ?
उत्तर – धूर्ताः गृहलग्नप्रवृद्धमग्निम् दृष्ट्वा पलायनं कृतवन्तः ।
(ङ) चत्वारः अलसा : कै : बहिष्कृताः ?
उत्तर – चत्वारः अलसाः नियोगिपुरुषैः बहिष्कृताः ।
(च) अलसानां कः शरणदः ?
उत्तर – अलसानां कारुणिक : शरणदः ।
(छ) जन्तवः केषाम् सुखं दृष्ट्वा धावन्ति ?
उत्तर – जन्तवः सजातीनिम् सुखं दृष्ट्वा धावन्ति ।
4 . उदाहरणम् अनुसृत्य पदनिर्माणं क्रियताम् –
उदाहरणम् –
प्रश्न : – अलस + ष्यञ् =
उत्तरम् – आलस्यम्
(क) करुण + ष्यञ् – कारूण्यम्
(ख) बहुल + ष्यञ् – बाहुल्यम्
(ग) प्रधान + ष्यञ् – प्राधान्यम्
(घ) सरल + ष्यञ् – सारल्यम्
(ङ) तरुण + ष्यञ् – तारुण्यम्
(च) कठिन + ष्यञ् – काठिन्यम्
(छ) वत्सल + ष्यञ् – वात्सल्यम्
5 . उदाहरणम् अनुसृत्य क्रियापदानि लिखत –
उदाहरणम्
प्रश्न :– ददाति इत्यस्य प्रेरणार्थके क्रियापदं भवति ।
उत्तरम् – दापयति ।
(क) पश्यति इत्यस्य प्रेरणार्थक क्रियापदं भवति ।
उत्तरम् – प्रेक्ष्यति
(ख) करोति इत्यस्य प्रेरणार्थक क्रियापदं भवति ।
उत्तरम् – कारयति
(ग) खादति इत्यस्य प्रेरणार्थके क्रियापदं भवति ।
उत्तरम् – खादयति
(घ) पठति इत्यस्य प्रेरणार्थके क्रियापदं भवति ।
उत्तरम् – पाठयति
(ङ) गच्छति इत्यस्य प्रेरणार्थके क्रियापदं भवति ।
उत्तरम् – गम्यति
6 . उदाहरणम् अनुसृत्य प्रश्ननिर्माण क्रियताम् –
उदाहरणम्
उत्तरम् – वीरेश्वर : कारुणिक : मन्त्री आसीत् ।
प्रश्न : – वीरेश्वरः कीदृशः मन्त्री आसीत् ?
(क) धूर्ताः कृत्रिमालस्यं दर्शयित्वा भोजनम् प्राप्नुवन्ति ।
प्रश्न : – धूर्ताः कृत्रिमालस्यं दर्शयित्वा किम् प्राप्नुवन्ति ?
(ख) निर्गतीनां प्रथमः अलसः अस्ति ।
प्रश्न : – निर्गतीनों प्रथमः कः अस्ति ?
(ग) अलसः जाठरेणाऽपि वहिना किमपि कर्तुं न क्षमते ।
प्रश्न : – क : जाठरेणाऽपि वह्निना किमपि कर्तुं न क्षमते ?
(घ) नियागिपुरुषाः अलसशालायां वहि दापयित्वा निरूपयामासुः ।
प्रश्न : – नियोगिपुरुषाः कषाम् वह्नि दापयित्वा निरूपयामासुः ?
(ङ) स्त्रीणां गतिः पतिरेव ।
प्रश्न : – काषाम् गतिः पतिरेव ?
(च) बालानां गति : जननी ।
प्रश्न : – केषाम् गति : जननी ?
(छ) कारुणिक : अलसानां गतिः ।
प्रश्न : – कारुणिक : केषाम् गतिः ?