अभ्यासः मौखिकः

 

1. अधोलिखितानां प्रश्नानाम् उत्तराणि वदत –

(क) इयं कथा कस्मात् ग्रन्थात् उद्धृताऽस्ति?

उत्तर   इयं कथा पुरुषपरीक्षा ग्रन्थात् उद्धृताऽस्ति ।

 

(ख) अस्यां कथायां कस्य महत्त्वम् वर्णितम् अस्ति ?

उत्तर    अस्यां कथायां कारुणिकस्य महत्त्वम् वर्णितम् अस्ति

 

(ग) अस्याः कथायाः रचनाकार: कः ?

उत्तर   अस्याः कथायाः रचनाकार: विद्यापतिः ।

 

(घ) इयं कथा कि शिक्षयति ?

उत्तर    इयं कथा शिक्षयति आलस्यं महान् रोगः अस्ति । आलसस्य सहायकः प्राय: कोऽपि नैव भवति ।

 

(ङ) विद्यापतिः कः आसीत् ?

उत्तर   विद्यापतिः लोकप्रिय: मैथिलकविः आसीत् ।

 

(च) अस्यां कथायां कस्य दोषस्य वर्णनम् अस्ति ?

उत्तर   अस्यां कथायां आलसस्य दोषस्य वर्णनम् अस्ति ।

 

(छ) मिथिलायाः मन्त्री कः आसीत् ?

उत्तर   मिथिलायाः मन्त्री वीरेश्वरः आसीत् ।

 

(ज) कं दृष्ट्वा सर्वे धूर्ताः पलायिताः?

उत्तर   अग्निलगां गृहं दृष्ट्वा सर्वे धूर्ताः पलायिताः ।

 

(झ) अलसशालायां बहुद्रव्यव्ययं दृष्ट्वा तन्नियोगिपुरुषैः किं परामृष्टम् ?

उत्तर   अलसशालायां बहुद्रव्यव्ययं दृष्ट्वा तन्नियोगिपुरुषैः परामृष्टम् – यदक्षमबुद्ध्या करुणया केवलमलसेभ्य: स्वामी वस्तूनि दापयति, कपटेनाऽनलसा अपि गृह्णन्ति इत्यस्माकं प्रमादः।

 

2. अधोलिखितानां प्रश्नानाम् उत्तरम् एकशब्देन दत्त-

(क) अग्निं दृष्ट्वा के पलायिता: ?

उत्तर    धूर्ताः

 

(ख) कति पुरुषाः सुप्ता आसन् ?

उत्तर    चत्वारः

 

(ग) एक: पुरुषः किम् अवदत् ?

उत्तर    कथमयं कोलाहल?

 

(घ) द्वितीयः पुरुषः किम् अवदत् ?

उत्तर   अस्मिन् गृहे अग्निर्लग्नोऽस्ति ।

 

(ङ) तृतीयः पुरुषः किम् अवदत् ?

उत्तर    कोऽपि तथा धार्मिके नास्ति यः इदानीं जलादैर्वासोभिः कटैस्मिन् प्रावृणोतति?

 

(च) चतुर्थः पुरुषः किम् अवदत् ?

उत्तर    तूण्णी कथं न तिष्ठति ?

 

(छ) वीरेश्वरः कः आसीत् ?

उत्तर    मन्त्री

 

(ज) तस्य स्वभावः कीदृशः आसीत् ?

उत्तर    कारुणिक:

 

(झ) अलसानां सुखं दृष्ट्वा के कृत्रिमालस्यं दर्शयित्वा भोजनं गृह्णन्ति स्म ?

उत्तर   धूर्ताः

 

अभ्यासः लिखितः

 

1. रिक्तस्थानानि पूरयत

(क) स्थितिः सौकर्यमूला हि सर्वेषामपि संहते ।

     सजातीनां सुखं दृष्ट्वा के न धावन्ति जन्तवः ।।

 

(ख ) निर्गतीनां च सर्वेषामलसः प्रथमो मतः।

       किञ्चिन्न क्षमते कर्तुं जाठरेणाऽपि वह्निना ।।

 

(ग) कपटेनाऽनलसा अपि गृह्णन्ति इत्यस्माक प्रमादः ।

      नाम मन्त्री।

 

(घ) विद्यापत्ति : लोकपिय मैथिलकविःआसीत् ।

 

( ङ) नीतिकारा : आलस्य रिपुरुवंमन्यन्ते ।

 

(च) आसीत् मिथिलायां वीरेश्वरो नाम मन्त्री ।

 

( छ ) पश्चादलसाना सुखं दृष्ट्वा धूर्ता अपि कृत्रिममालस्यं दर्शयित्वा भोज्य गृह्णन्ति।

 

2. एकपदेन उत्तरत –

(क) अलसकथायाः कथाकार : कः ?

उत्तर – विद्यापत्तिः

 

(ख) वीरेश्वरी नाम मन्त्री कुन आसीत् ?

उत्तर – मिथिलाया

 

(ग) केषाम् इष्टलाभ कृत्वा तुन्दपरिमजा वर्तुलीबभूवुः ?

उत्तर – आलसाना

 

(घ) के कृत्रिमालस्य दर्शयित्वा भोजनं गृह्णनित ?

उत्तर – धूर्ताः

 

(ङ) तत्रैव कति पुरुषाः सुप्ता

उत्तर – चत्वारः

 

3 . पूर्णवाक्येन उत्तराणि दत्त –

(क) मिथिलायां कः मन्त्री आसीत् ?

उत्तरमिथिलायां वीरेश्वर : नाम मन्त्री आसीत् ।

 

(ख) वीरेश्वरो नाम मन्त्री केभ्यः स्वरुचिभोजनं दापयति स्म ?

उत्तरवीरेश्वरो नाम मन्त्री आलसेभ्य : स्वरुचिभोजनं दापयति स्म ।

 

(ग) भीषणबुभुक्षया अपि कः किमपि कर्तुं न क्षमते ?

उत्तरभीषणबुभुक्षया अपि अलस : किमपि कर्तुं न क्षमते ।

 

(घ) धूर्ताः किं दृष्ट्वा पलायनं कृतवन्तः ?

उत्तरधूर्ताः गृहलग्नप्रवृद्धमग्निम् दृष्ट्वा पलायनं कृतवन्तः ।

 

(ङ) चत्वारः अलसा : कै : बहिष्कृताः ?

उत्तरचत्वारः अलसाः नियोगिपुरुषैः बहिष्कृताः ।

 

(च) अलसानां कः शरणदः ?

उत्तरअलसानां कारुणिक : शरणदः ।

 

(छ) जन्तवः केषाम् सुखं दृष्ट्वा धावन्ति ?

उत्तर  जन्तवः सजातीनिम् सुखं दृष्ट्वा धावन्ति ।

 

4 . उदाहरणम् अनुसृत्य पदनिर्माणं क्रियताम् –

      उदाहरणम् –

      प्रश्न : – अलस + ष्यञ् =

      उत्तरम् आलस्यम्

 

(क) करुण + ष्यञ् कारूण्यम्

(ख) बहुल + ष्यञ् बाहुल्यम्

(ग) प्रधान + ष्यञ् प्राधान्यम्

(घ) सरल + ष्यञ् सारल्यम्

(ङ) तरुण + ष्यञ् तारुण्यम्

(च) कठिन + ष्यञ् काठिन्यम्

(छ) वत्सल + ष्यञ् वात्सल्यम्

 

5 . उदाहरणम् अनुसृत्य क्रियापदानि लिखत –

      उदाहरणम्

     प्रश्न : ददाति इत्यस्य प्रेरणार्थके           क्रियापदं भवति ।

     उत्तरम् – दापयति ।

 

(क) पश्यति इत्यस्य प्रेरणार्थक         क्रियापदं भवति ।

उत्तरम् – प्रेक्ष्यति

 

(ख) करोति इत्यस्य प्रेरणार्थक         क्रियापदं भवति ।

उत्तरम् – कारयति

 

(ग) खादति इत्यस्य प्रेरणार्थके        क्रियापदं भवति ।

उत्तरम् – खादयति

 

(घ) पठति इत्यस्य प्रेरणार्थके         क्रियापदं भवति ।

उत्तरम् – पाठयति

 

(ङ) गच्छति इत्यस्य प्रेरणार्थके         क्रियापदं भवति ।

उत्तरम् – गम्यति

 

6 . उदाहरणम् अनुसृत्य प्रश्ननिर्माण क्रियताम् –

       उदाहरणम्

         उत्तरम् वीरेश्वर : कारुणिक : मन्त्री आसीत् ।

          प्रश्न : – वीरेश्वरः कीदृशः मन्त्री आसीत् ?

 

(क) धूर्ताः कृत्रिमालस्यं दर्शयित्वा भोजनम् प्राप्नुवन्ति ।

प्रश्न : – धूर्ताः कृत्रिमालस्यं दर्शयित्वा किम् प्राप्नुवन्ति ?

 

(ख) निर्गतीनां प्रथमः अलसः अस्ति ।

प्रश्न : – निर्गतीनों प्रथमः कः अस्ति ?

 

(ग) अलसः जाठरेणाऽपि वहिना किमपि कर्तुं न क्षमते ।

प्रश्न : – क : जाठरेणाऽपि वह्निना किमपि कर्तुं न क्षमते ?

 

(घ) नियागिपुरुषाः अलसशालायां वहि दापयित्वा निरूपयामासुः ।

प्रश्न : – नियोगिपुरुषाः कषाम् वह्नि दापयित्वा निरूपयामासुः ?

 

(ङ) स्त्रीणां गतिः पतिरेव ।

प्रश्न : – काषाम् गतिः पतिरेव ?

 

(च) बालानां गति : जननी ।

प्रश्न : – केषाम् गति : जननी ?

 

(छ) कारुणिक : अलसानां गतिः ।

प्रश्न : – कारुणिक : केषाम् गतिः ?

error: