अभ्यासमौखिक

1 . स्वामिनः दयानन्दस्य विषये द्वे वाक्ये वदत ।

उत्तर – स्वामिनः दयानन्द एक : महान् समाजसुधारकः आसीत् । स : आधुनिक भारतवर्षे समाजसेवा शिक्षायाश्च महान् उद्धारकः आसीत् ।

 

2 . अधोलिखितानां समस्तपदानां विग्रहं वदत –

धर्माद्धारकः , सत्यान्वेषी , वैषम्यनिवारक :, शिखरस्थानीयः , संस्कृतशिक्षा

उत्तर –

धर्मोद्धारक – धर्मस्य उद्धारकः ।

सत्यान्वेषी – सत्यस्य अन्वेषी ।

वैषम्यनिवारक – वैषम्यस्य निवारकः ।

शिखरस्थानीय – शिखरे स्थानीयः ।

संस्कृतशिक्षा – संस्कृतस्य शिक्षा ।

 

3 . सन्धिविच्छेदं कुरुत –

संकल्पाच्च , धर्मान्तरम् , समाजोद्धरणस्य , सत्यान्वेषिणः , विग्रहार्पितानि

उत्तर –

संकल्पाच्च- संकल्पात् + च ।

धर्मान्तरम् – धर्म + अन्तरम् ।

समाजोद्धरणस्य – समाज + उद्धरणस्य ।

  सत्यान्वेषिण – सत्य + अन्वेषिणः ।

  विग्रहार्पितानि – विग्रह +अर्पितानि ।

 

4. पञ्च अव्ययपदानि वदत ।

उत्तरम् – यथा , तथा , सम्प्रति , , शीघ्रम् ।

 

अभ्यासलिखितः

 

1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत

(क) मध्यकाले काः भारतीयं समाजम् अदूषयन् ?

उत्तर –  मध्यकाले कुत्सितरीतयः भारतीय समाजम् अदूषयन् ।

 

(ख) के हिन्दुसमाज तिरस्कृत्य धर्मान्तरणं स्वीकृतवन्तः ?

उत्तर –  दलिता : हिन्दुसमाज तिरस्कृत्य धर्मान्तरणं स्वीकृतवन्तः ।

 

( ग) स्वामिनः दयानन्दस्य जन्म कुत्र अभवत् ?

उत्तर –  स्वामिनः दयानन्दस्य जन्म गुजरातप्रदेशस्य टंकरानामके अभवत् ।

 

( घ ) विग्रहार्पितानि द्रव्याणि के भक्षयन्ति ?

उत्तर –  विग्रहार्पितानि द्रव्याणि मूषकाः भक्षयन्ति ।

 

(ङ) रात्रिजागरणं विहाय मूलशङ्करः कुत्र गतः ?

उत्तर –  रात्रिजागरणं विहाय मूलशङ्करः गृहं गतः ।

 

2 . निम्नलिखितानां पदानां सन्धिविच्छेदं कुरुत –

एवाध्ययनस्यास्य – एव + अध्ययनस्य + अस्य ।

विग्रहमारुह्य – विग्रहम + आरुहृय ।

वर्षेऽभूत् – वर्षे + अभूत् ।

स्वजीवनमसावर्पितवान् – स्वजीवनम् – असौ + अर्पितवान् ।

समाजोद्धारकैः – समाज + उद्धारकैः ।

विद्यालयानाञ्च – विद्यालयानम् + च ।

 

3. अधोलिखितवाक्येषु कोष्ठात् समुचितं पदमादाय रिक्तस्थानानि पूरयत –

( क ) स्वामी दयानन्दः समाजोद्धारकः आसीत् ।

( ख ) बालकस्य नाम मूलशङ्करः इति कृतम् ।

(ग) शङ्करस्य विग्रहमारुह्य मूषकाःविग्रहार्पितानि द्रव्याणि भक्षयन्ति ।

( घ ) रात्रिजागरणं विहाय मूलशङ्करः गृहम् गतः ।

( ङ ) स्वामी दयानन्दः आर्यसमाजस्य संस्थापकः आसीत् ।

 

4 . निम्नलिखितानां पदानां प्रकृतिप्रत्ययविभागं कुरुत-

दर्शयित्वा, विरच्य, परित्यज्य, स्मरणीयम्, दृष्टम् , कृतम् , गतः

दर्शयित्वा = दृश् णिच् + क्त्वा

विरच्य = वि + रच् + ल्यप्

परित्यज्य = परि + त्यज् + ल्यप्

स्मरणीयम् = स्मृ + अनीयर्

दृष्टम् = दृश् + क्त

कृतम् = कृ + क्त

गतः = गम् + क्त

 

5 . कोष्ठकस्थेभ्यः धातुभ्यः उचितप्रत्ययं योजयित्वा रिक्तस्थानानि पूरयत –

( क ) प्राचीनसमाजे अनेके दोषा : आसन्

(ख) तस्य जन्म 1824 ईस्वी वर्षे अभूत्

(ग) बालकस्य नाम मूलशङ्करः इति कृतम्

( घ ) दयानन्दस्य योगदानं सदा स्मरणीयम्

( ङ ) ततः मूलशङ्करे वैराग्यभावः समागतः

 

6 . अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगं कुरुत –

मूषक गृहे मूषक : धावति ।

विद्वान् – देवदत्तः विद्वान् आसीत् ।

धर्मोद्धारक  स्वामी दयानन्दः धर्माद्धारकः आसीत् ।

 अगच्छत् – उमेश : विद्यालयात् गृहं अगच्छत् ।

सह – रामेण सह सीताऽपि वनं गतवती ।

 

7 . निम्नलिखितानां पदानां विपरीतार्थकपदानि लिखत –

विद्वान् – मूर्खः ।

दोष – गुणः ।

पराजित – विजितः ।

अनास्था- आस्था ।

उपकारम् अपकारम् ।

प्रारम्भ  – समाप्तिः ।

गर्हित – प्रशंसितः ।

वैषम्यम् साम्यम् ।

 

8 . अधोलिखितेषु पदेषु धातुयुक्तम् उचितं प्रत्ययं निर्दिशत –

( क ) गत – गम् + क्तः

(ख) गत्वा – गम् + क्त्वा

( ग ) गमनीयम् – गम् + अनीयर

(घ) उपगम्य    गम् + ल्यप्

(ङ) गन्तुम् – गम् + तुमुन्

 

9 . अधोलिखितानि रेखाङ्कितपदानि बहुवचने परिवर्तयत

( क ) स : ग्रन्थं विरच्य महान्तम् उपकारम् अकरोत् ।

       ग्रन्थानि

(ख) सः प्राचीनशिक्षायां दोषमः अदर्शयत् ।

       दोषाः

( ग ) स : गृहम् अपश्यत् ।

       गृहाणि

(घ) तत्र देवः पूजितः

       देवाः , पूजिताः

(ङ) सः खगं पश्यति ।

       खगान्

 

10 . अधोलिखितं रेखाङ्कितपदमनुसृत्य प्रश्ननिर्माणं कुरुत –

( क ) मध्यकाले धर्मकार्येषु आडम्बर : आसीत् ।

उत्तर – ( क ) मध्यकाले केषु आडम्बरः आसीत् ?

 

( ख ) तत्र विधवानां स्थितिः गर्हिता अस्ति ।

उत्तर – तत्र विधवानां स्थितिः का अस्ति ?

 

( ग ) बालकस्य नाम मूलशङ्करः आसीत् ।

उत्तर – कस्य नाम मूलशङ्करः आसीत् ?

 

( घ ) मूलशङ्करः मेधावी आसीत् ।

उत्तर –  क : मेधावी आसीत् ?

 

( ङ ) आर्यसमाजस्य शाखा : देशे विदेशेषु च वर्तन्ते ।

उत्तर – कस्य शाखा : देशे विदेशेषु च वर्तन्ते ?

 

(च) मूलशङ्करस्य मूर्तिपूजांप्रति अनास्था जाता ।

उत्तर – मूलशङ्करस्य का प्रति अनास्था जाता ?

 

(छ) गृहं परित्यज्य स : गतः ।

उत्तर – किम् परित्यज्य स : गतः ?

 

11 . अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं लिखत –

सत्यान्वेषिणः , विधवानाम् , विषमे , धर्मोद्धारकाः , तेषु , प्रतिमायाम , वैदिकधर्मस्य , संस्कृतेन ।

उत्तर –  

सत्यान्वेषिण – प्रथमा ( बहुवचन )

विधवानाम् – षष्ठी ( बहुवचन )

विषमे — सप्तमी

धर्माद्धारका  प्रथमा ( बहुवचन )

तेषु सप्तमी ( बहुवचन )

प्रतिमायाम् सप्तमी ( एकवचन )

वैदिकधर्मस्य – षष्ठी ( एकवचन )

संस्कृतेन – तृतिया ( एकवचन )

error: