अभ्यासः – मौखिकः
1 . एकपदेन उत्तरं वदत –
( क ) शत्रुराज्यानि किं वर्धयन्ति ?’
उत्तर – कलहम्
(ख) अनेकेषु राज्येषु परस्परं किं प्रचलति ?
उत्तर – शीतयुद्धम्
( ग ) सर्वे किं त्यजेयुः ?
उत्तर – स्वार्थम्
( घ ) वैरेण कस्य शमनम् असम्भवम् ?
उत्तर – वैरस्य
(ङ) क्रियां विना कि भारः ?
उत्तर – ज्ञानम्
2. निम्नलिखितानां पदानां प्रकृतिप्रत्ययविभागं वदत –
• नीतिः – नी + क्तिन्
• उक्तम् – वच् + क्त
• दृष्ट्वा – दृश् + त्वा
• शमनम् – शम् + ल्युट्
• आश्रित्य – आ + थि + ल्यप्
अभ्यासः – लिखितः
1 . अधोलिखिताना प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –
( क ) अशान्तिसागरस्य कूलमध्यासीनः कः दृश्यते ?
उत्तर – अशान्तिसागरस्य कूलमध्यासीनः संसार : दृश्यते ।
( ख ) अद्य विध्वंसकानि कानि आविष्कृतानि सन्ति ?
उत्तर – अद्य विध्वंसकानि अस्वाणि आविष्कृतानि सन्ति।
( ग ) अशान्ते : कारणद्वयं किम अस्ति ?
उत्तर – अशान्तेः कारणद्वयं द्वेषः असहिष्णुता च अस्ति ।
( घ ) असहिष्णुतां क : जनयति ?
उत्तर – असहिष्णुतां द्वेषः जनयति ।
(ङ) कः बलपूर्वक निवारणीयः ?
उत्तर – स्वार्थोपदेशः बलपूर्वक निवारणीयः ।
2 . अधोलिखितपदानां स्ववाक्येषु संस्कृते प्रयोगं कुरुत –
• अयम् – अयम् बालक : चञ्चलः अस्ति ।
• अशान्ति : – मम मनः अधुना अशान्तिः वर्तते ।
• मैत्री – भारत चीन मध्ये मैत्री अस्ति ।
• उत्कर्षम् – सः मम् उत्कर्ष दृष्ट्वा द्वेष्टि ।
• प्रेरक : – राजनीतिज्ञः स्वार्थ प्रेरकः भवति ।
• परोपकारः – परोपकारः शान्तिकारकं भवति ।
3 . सन्धिविच्छेदं कुरुत –
• परोपकारः – पर + उपकारः ।
• निवारणोपायश्च -निवारण + उपायः ।
• विश्वसन्नपि – विश्वसन् + अपि ।
• उक्तञ्च – उक्तम् + च ।
• भवतीति – भवति + इति ।
• वसुधैव – वसुधा + एव ।
• जीवनेऽनिवार्यम् – जीवने + अनिवार्यम् ।
4. अधोलिखितेषु वाक्येषु रेखाडितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत –
(क) कारणे जाते निवारणस्य उपायोऽपि जायत ।
उत्तर – कारणे ज्ञाते कस्य उपायोऽपि ज्ञायते ?
(ख) सर्वेषु देशेषु अशान्तिः दृश्यते ।
उत्तर – सर्वेषु देशेषु क : दृश्यते ?
(ग) स्वार्थः वैरं प्रवर्धयति ।
उत्तर – स्वार्थः कं प्रवर्धयति ?
(घ) राजनीतिज्ञाः अत्र विशेषेण प्रेरकाः ।
उत्तर – के अत्र विशेषेण प्रेरकाः ?
(ङ) सामान्यो जनः न तथा विश्वसनपि वलेन प्रेरितो जायते ।
उत्तर – सामान्यो जनः न तथा विश्वसन्नपि केन प्रेरितो जायते ?
5. अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं कुरुत –
• उक्तम् – वच् + क्त
• नीतिः – नी + क्तिन्
• भारः – भू + घञ्
• शमनम् – शम् + ल्युट्
• शान्तिः – शम् + क्तिन
• आश्रित्य – आ + श्रि + ल्यप्
7. अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत –
उदाहरणम् —
एकवचने – महापुरुषः अस्ति ।
बहुवचने – महापुरुषाः सन्ति ।
(क) विद्वान् कथयति ।
बहुवचने – विद्वांसः कथयन्ति ।
(ख) जनः जानाति ।
बहुवचने – जना : जानन्ति ।
(ग) भारतीय : नीतिकारः उद्घोषयति ।
बहुवचने – भारतीय नीतिकाराः उद्घोषयन्ति ।
(घ) देशः प्रेषयति ।
बहुवचने– देशाः प्रेषयन्ति ।
(ङ) सः उत्कृष्ट मन्यते ।
बहुवचने – ते उत्कृष्टं मन्यते ।
(च) त्वं कुत्र गच्छसि।
बहुवचने – यूयम् कुत्र गच्छथ ।
8. मेलनम् कुरुत-
• स्वार्थः – परमार्थः
• बलम् – निर्बलम्
• सामान्य – विशेष :
• उत्कर्षः – अपकर्षः
• द्वेषः – मित्रता
• शीतम् – उष्णम्
• विध्वंसम् – निर्माणम्
9 . कोष्ठान्तर्गताना शब्दानां साहाय्येन रिक्तस्थानानि पूरयत –
( क्वचिदपि , वैरस्य , विरलाः , सावधानतया , पर्याप्तः )
( क ) अशान्तेः कारणं तस्याः निवारणोपायश्च सावधानतया चिन्तनीयौ ।
(ख) अवैरण करुणया मैत्रीभावेन च वैरस्य शान्तिः भवति ।
( ग ) अत्र महापुरुषाः विरलाः सन्ति ।
(घ) शुष्कः उपदेशः न पर्याप्तः ।
(ङ) क्वचिदपि शान्तं वातावरणं वर्तते ।