अभ्यासःमौखिकः

1 . एकपदेन उत्तरं वदत –

( क ) शत्रुराज्यानि किं वर्धयन्ति ?’

उत्तर –  कलहम्

 

(ख) अनेकेषु राज्येषु परस्परं किं प्रचलति ?

उत्तर –  शीतयुद्धम्

 

( ग ) सर्वे किं त्यजेयुः ?

उत्तर –  स्वार्थम्

 

( घ ) वैरेण कस्य शमनम् असम्भवम् ?

उत्तर –  वैरस्य

 

(ङ) क्रियां विना कि भारः ?

उत्तर –  ज्ञानम्

 

2. निम्नलिखितानां पदानां प्रकृतिप्रत्ययविभागं वदत –

नीतिः नी + क्तिन्

उक्तम् वच् + क्त

दृष्ट्वा दृश् + त्वा

शमनम् शम् + ल्युट्

आश्रित्य  आ + थि + ल्यप्

 

अभ्यासःलिखितः

 

1 . अधोलिखिताना प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –

( क ) अशान्तिसागरस्य कूलमध्यासीनः कः दृश्यते ?

उत्तर –  अशान्तिसागरस्य कूलमध्यासीनः संसार : दृश्यते ।

 

( ख ) अद्य विध्वंसकानि कानि आविष्कृतानि सन्ति ?

उत्तर –  अद्य विध्वंसकानि अस्वाणि आविष्कृतानि सन्ति।

 

( ग ) अशान्ते : कारणद्वयं किम अस्ति ?

उत्तर –  अशान्तेः कारणद्वयं द्वेषः असहिष्णुता च अस्ति ।

 

( घ ) असहिष्णुतां क : जनयति ?

उत्तर –  असहिष्णुतां द्वेषः जनयति ।

 

(ङ) कः बलपूर्वक निवारणीयः ?

उत्तर –  स्वार्थोपदेशः बलपूर्वक निवारणीयः ।

 

2 . अधोलिखितपदानां स्ववाक्येषु संस्कृते प्रयोगं कुरुत –

अयम् – अयम् बालक : चञ्चलः अस्ति ।

अशान्ति : – मम मनः अधुना अशान्तिः वर्तते ।

मैत्री – भारत चीन मध्ये मैत्री अस्ति ।

उत्कर्षम् – सः मम् उत्कर्ष दृष्ट्वा द्वेष्टि ।

प्रेरक : – राजनीतिज्ञः स्वार्थ प्रेरकः भवति ।

परोपकारः – परोपकारः शान्तिकारकं भवति ।

 

3 . सन्धिविच्छेदं कुरुत –

परोपकारः – पर + उपकारः ।

निवारणोपायश्च -निवारण + उपायः ।

विश्वसन्नपि – विश्वसन् + अपि ।

उक्तञ्च – उक्तम् + च ।

भवतीति भवति + इति ।

वसुधैव – वसुधा + एव ।

जीवनेऽनिवार्यम् – जीवने + अनिवार्यम् ।

 

4. अधोलिखितेषु वाक्येषु रेखाडितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत –

(क) कारणे जाते निवारणस्य उपायोऽपि जायत ।

उत्तर –  कारणे ज्ञाते कस्य उपायोऽपि ज्ञायते ?

 

(ख) सर्वेषु देशेषु अशान्तिः दृश्यते ।

उत्तर –  सर्वेषु देशेषु क : दृश्यते ?

 

(ग) स्वार्थः वैरं प्रवर्धयति ।

उत्तर –  स्वार्थः कं प्रवर्धयति ?

 

(घ) राजनीतिज्ञाः अत्र विशेषेण प्रेरकाः ।

उत्तर –  के अत्र विशेषेण प्रेरकाः ?

 

(ङ) सामान्यो जनः न तथा विश्वसनपि वलेन प्रेरितो जायते ।

उत्तर –  सामान्यो जनः न तथा विश्वसन्नपि केन प्रेरितो जायते ?

 

5. अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं कुरुत –

उक्तम् – वच् + क्त

नीतिः – नी + क्तिन्

भारः – भू + घञ्

शमनम् – शम् + ल्युट्

शान्तिः – शम् + क्तिन

आश्रित्य – आ + श्रि + ल्यप्

 

7. अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत –

     उदाहरणम् —

     एकवचने – महापुरुषः अस्ति ।

     बहुवचने – महापुरुषाः सन्ति ।

(क) विद्वान् कथयति ।

बहुवचने – विद्वांसः कथयन्ति ।

(ख) जनः जानाति ।

बहुवचने – जना : जानन्ति ।

(ग) भारतीय : नीतिकारः उद्घोषयति ।

बहुवचने – भारतीय नीतिकाराः उद्घोषयन्ति ।

(घ) देशः प्रेषयति ।

बहुवचने– देशाः प्रेषयन्ति ।

(ङ) सः उत्कृष्ट मन्यते ।

बहुवचने – ते उत्कृष्टं मन्यते ।

(च) त्वं कुत्र गच्छसि।

बहुवचने – यूयम् कुत्र गच्छथ ।

 

8. मेलनम् कुरुत-

  स्वार्थः  परमार्थः

बलम्      निर्बलम्

सामान्य    विशेष :

उत्कर्षः   अपकर्षः

द्वेषः   मित्रता

शीतम्   उष्णम्

विध्वंसम्    निर्माणम्

 

9 . कोष्ठान्तर्गताना शब्दानां साहाय्येन रिक्तस्थानानि पूरयत –

( क्वचिदपि , वैरस्य , विरलाः , सावधानतया , पर्याप्तः )

 

( क ) अशान्तेः कारणं तस्याः निवारणोपायश्च सावधानतया चिन्तनीयौ ।

(ख) अवैरण करुणया मैत्रीभावेन च वैरस्य शान्तिः भवति ।

( ग ) अत्र महापुरुषाः विरलाः सन्ति ।

(घ) शुष्कः उपदेशः न पर्याप्तः

(ङ) क्वचिदपि शान्तं वातावरणं वर्तते ।

 

error: