अभ्यासः – मौखिकः
1 . एकपदेन बदत
(क) संस्काराः कति सन्ति ?
उत्तर – षोडश :
( ख ) जन्मत: पूर्व कति संस्काराः भवन्ति ?
उत्तर – त्रयः
( ग ) शैशवे कति संस्काराः भवन्ति ?
उत्तर – पटू
(घ) अक्षरारम्भः कीदृशः संस्कारः ?
उत्तर – शिक्षा
(ङ) गृहस्थजीवनस्य एकः संस्कारः कः ?
उत्तर – समावर्तन
अभ्यासः लिखितः
1. एकपदेन उत्तराणि लिखत
( क ) भारतीयसंस्कृत : परिचय : केभ्य : जायते ?
उत्तर – संस्कारेभ्यः
(ख) शैक्षणिका : संस्काराः कति सन्ति ?
उत्तर – पञ्च
( ग ) ‘ सप्तपदी ‘ क्रिया कस्मिन् संस्कारे विधीयते ?
उत्तर – विवाह संस्कारे
(घ) भारतीयदर्शनस्य महत्त्वपूर्णम् उपादानं किम् ?
उत्तर – संस्कार :
( ङ ) सीमन्तोन्नयनं कषु संस्कारेषु गण्यते ?
उत्तर – जन्मपूर्वसंस्कारेषु
(च) अन्नप्राशनम् केषु संस्कारेषु गण्यते ?
उत्तर – शैशवसंस्कारेषु
( छ ) गुरुगृहे शिष्यः कान् पालयन् अध्ययनं करोति ?
उत्तर – शिक्षानियमान्
2 . पूर्णवाक्येन उत्तराणि लिखत –
( क ) संस्काराः मानवस्य कुत्र – कुत्र योगदानं कुर्वन्ति ?
उत्तर – संस्काराः मानवस्य क्रमशः परिमार्जने दोषापनयने गुणाधाने च योगदान कुर्वन्ति ।
( ख ) शैक्षणिकसंस्कारेषु के के संस्काराः प्रकल्पिताः ?
उत्तर – शिक्षासंस्कारेषु अक्षरारम्भः , उपनयनम् , वेदारम्भः , केशान्त : समावर्तनञ्चेति संस्काराः प्रकल्पिताः ।
( ग ) शैशवसंस्कारेषु के के संस्काराः सम्पद्यन्ते ?
उत्तर – शैशवसंस्कारेषु जातकर्म , नामकरणम् , निष्क्रमणम् , अन्नप्राशनम् , चूडाकर्म , कर्णवेधश्चेति क्रमशो भवन्ति ।
( घ ) विवाहसंस्कारे कानि मुख्यानि कार्याणि भवन्ति ?
उत्तर – विवाहसंस्कारे वाग्दानम् , मण्डपनिर्माणम् , वधूगृहे वरपक्षस्य स्वागतम् , वरवध्वोः परस्परं निरीक्षणम् , कन्यादानम् , अग्निस्थापनम् , पाणिग्रहणम् , लाजाहोमः सप्तपदी , सिन्दूरदानम् इत्यादि मुख्यानि कार्याणि भवन्ति ।
( ङ ) अन्त्येष्टिसंस्कार : कदा सम्पाद्यते ?
उत्तर – मरणादनन्तरम् अन्त्येष्टिसंस्कारः सम्पाद्यत ।
(च) पुंसवनसंस्कारः कदा क्रियते ?
उत्तर – पुंसवनसंस्कारः जन्मपूर्व क्रियते ।
(छ) पुरा शिष्यः वेदारम्भं कुत्र करोति स्म ?
उत्तर – पुरा शिष्यः वेदारम्भं गुरुगृहे करोति स्म ।
3. अधोलिखितम् उदाहरणं ध्यानेन पठत । ततः प्रदत्तपदैः …… कृत्वा …… करोति / कुर्वन्ति प्रयोगपूर्वकं च एकैकं वाक्यं रचयत ।
उदाहरणम् –
( क ) बालकः स्नानं कृत्वा अध्ययन करोति ।
( ख ) जनाः भोजनं कृत्वा शयनं कुर्वन्ति ।
प्रश्नाः – उत्तरम् –
( क ) अग्निस्थापनम् – रामः स्नानं कृत्वा अग्निस्थापनं करोति ।
( ख ) अक्षरलेखनम् – बालकः अक्षरारभ्यं कृत्वा अक्षरलेखनम् करोति ।
(ग) पाणिग्रहणम् – वर : अग्निस्थापनं कृत्वा पाणिग्रहणम् करोति ।
(घ) निरीक्षणम् – वरः कन्या निरीक्षणम् कृत्वा अग्निस्थापनं करोति ।
(ङ) गोदानम् – रामः पूजां कृत्वा गोदानं करोति ।
(च) उपनयनम् – बालक : अक्षरारम्भ कृत्वा उपनयनं करोति ।
(छ) वाग्दानम् – सः सम्यक् विचारं कृत्वा वाग्दानं करोति ।
4 . अधोलिखित – स्तम्भद्वये प्रदत्तपदानां समुचितविलोमपदैः सह मेलनं कृत्वा लिखत ।
स्तम्भः ( क ) – स्तम्भः ( ख )
( अ ) प्रयोजनम् – ( ख ) निष्प्रयोजनम्
( आ ) प्रसन्नता – ( क ) अप्रसन्नता
(इ) संस्काराः – ( ङ ) कुसंस्काराः
( ई ) अपनयनम् – (ग) आनयनम्
(उ) स्मर्यते – ( घ ) विस्मर्यते
(ऊ) वरिष्ठानाम् – ( छ ) कनिष्ठानाम्
( ऋ ) गुणाधानम् – ( च ) गुणापनयनम्
5 . निम्नाङ्कित्तप्रकृतिप्रत्ययानां योगं कृत्वा पदानि प्रदर्शयत ।
(क) परि + मृज् + णिच् + ल्युट् – परिमार्जनम्
(ख) शिशु + अण् – शैशवम्
(ग) प्र + अश् + ल्युट – प्रश्नम्
(घ) लिख + ल्युट् – लेखनम्