अभ्यासः – मौखिकः
1 . एकपदेन उत्तरं वदत –
( क ) कर्मवीरः कः अस्ति ?
उत्तर – रामप्रवेशः
(ख) विहारप्रान्तस्य दुर्गमप्राये प्रान्तरे क : ग्रामः अस्ति ?
उत्तर – भीखनटोला
(ग) ‘ भीखनटोला ‘ ग्रामे शिक्षकः कं दृष्टवान् ?
उत्तर – रामप्रवेशम्
( घ ) कर्मवीरः रामप्रवेश : कुत्र उन्नतं स्थान प्राप्तवान् ?
उत्तर – महाविद्यालये
(ङ) केन कर्मवीरः उन्नत स्थानमवाप ?
उत्तर – स्वविद्यागुरुणा
अभ्यासः – लिखितः
1 . एकपदेन उत्तरं लिखत –
(क) रामप्रवेशस्य ग्रामस्य नाम किम् अस्ति ?
उत्तर – भीखनटोला
(ख) भीखनटोलां द्रष्टुं क ; आगतः ?
उत्तर – प्राथमिक विद्यालयस्य शिक्षकः ।
(ग) बालक : कस्य शिक्षणशैल्याकृष्टः ?
उत्तर – शिक्षकस्य ।
(घ) स्नातकपरीक्षायां प्रथमस्थानं प्राप्य कस्य ख्यातिमवर्धयत् ?
उत्तर – स्वमहाविद्यालयस्य ।
(ङ) उद्योगिनं पुरुषसिंह का उपैति ?
उत्तर – लक्ष्मीः ।
2 . पूर्णवाक्येन उत्तरं लिखत –
( क ) ‘ भीखनशेला ‘ ग्रामः कुत्र अस्ति ?
उत्तर – ‘ भीखनटोला ‘ ग्रामः बिहारराज्यस्य दुर्गमप्राये प्रान्तरे अस्ति ।
(ख) प्राथमिकविद्यालये कीदृशः शिक्षकः समागतः ?
उत्तर – प्राथमिकविद्यालये नवीनदृष्टिसम्पन्न : सामाजिकसामरस्यरसिक : शिक्षक : समागतः ।
(ग) शिक्षकः क शिक्षितुमारभत ?
उत्तर – शिक्षक बालकमेनं स्वविद्यालयमानीय स्वयं शिक्षितुमारभत ।
(घ) रामप्रवेशः कस्यां परीक्षायाम् उन्नतं स्थानमवाप ?
उत्तर – रामप्रवेश : उच्चविद्यालयस्य परीक्षायाम् उन्नतं स्थानमवाप ।
(ङ) कयो : अर्थाभावेऽपि रामप्रवेश : महाविद्यालये प्रवेशमलभत ?
उत्तर – पित्रोः अर्थाभावेऽपि रामप्रवेशः महाविद्यालये प्रवेशमलभत ।
( च ) साक्षात्कारे समितिसदस्याः किमर्थं प्रीताः अभवन् ?
उत्तर – साक्षात्कारे समितिसदस्याः रामप्रवेशस्य व्यापकेन ज्ञानेन , तत्रापि तादृशे परिवारपरिवेशे कृतेन श्रमेणाभ्यासेन च प्रीताः अभवन् ।
(छ) रामप्रवेशस्य प्रतिष्ठा कुत्र – कुत्र दृश्यते ?
उत्तर – रामप्रवेशस्य प्रतिष्ठा स्वप्रांत केन्द्रशासने च दृश्यते ।
(छ) लक्ष्मीः कीदृशं जनम् उपैति ?
उत्तर – लक्ष्मीः उद्योगिनं जनम् उपैति ।
3 . उदाहरणम् अनुसृत्य रक्षति / वायते क्रियापदस्य प्रयोगं कृत्वा मञ्जूषातः पदानि चित्वा , तत्र समुचितविभक्तिं संयोज्य सप्त वाक्यानि रचयत –
उदाहरणम्-
( क ) गृहं सूर्यस्य आतपात् मेघस्य वर्षणात् च त्रायते ।
( ख ) पिता पुत्रं विघ्नात् रक्षति ।
पद्मजा , देवदत्तः , रमेशः , करीमः , शैलेशः , दिव्येशः , शत्रुः , पवनः , वेगः , रोगः , वैद्यः , चौरः , प्रहरी , सैनिकः , देशः , आतङ्कवादी , लुण्ठकः , धर्मात्मा , पापम् , सज्जनः , दोषः
उत्तरम् –
• पद्मजा देवदत्तं रक्षति ।
• धर्मात्मा पापात् रक्षति ।
• करीमः ग्रामीणं लुण्ठकात् रक्षति ।
• वैद्यः रोगात् शैलेश त्रायते ।
• सैनिक : चौरात् त्रायते ।
• सैनिकः आतंकवादीभ्यः देशं रक्षति ।
• सज्जनः जनं पापात् रक्षति ।
4. निम्नाङ्कित्तानां समस्तपदानां विग्रहं कृत्वा समासनामानि लिखत –
( क ) अकृतकालक्षेपः – न कृतः कालस्य क्षेपः येन , सः
( बहुव्रीहि )
( ख ) पुस्तकागारम् – पुस्तानाम आगारः
( तत्पुरुषः )
( ग ) स्नातकपरीक्षायाम् –सनातकस्य परीक्षायाम्
( तत्पुरुष )
(घ) दलितबालकम् – दलितश्चासौ बालकः , तम्
( कर्मधारयः )
(ङ) क्लिष्टजीवनाः – क्लिष्टं जीवनं येषां , ते
( बहुव्रीहिः )
( च ) नवीनदृष्टिसम्पन्न : – नवीना दृष्टिः यथा सम्पन्नः
( तृतीया तत्पुरुषः)
(छ) सामाजिकसामरस्यसम्पन्न : – सामाजिकसामरस्यसम्पन्न :
( सप्तमी तत्पुरुषः )
(ज) स्वाध्यायनिरतः- स्वाध्यायेन
( बहुव्रीहिः )
5 . पठितपाठम् अनुसृत्य निम्नलिखितपदानां पर्यायरूपाणि लिखत
उदाहरणम् – पुस्तकालय : – पुस्तकागारम्
( क ) कठिनजीविताः – क्लिष्टनीविनाका
( ख ) अकृतसमयनाशः – अकृतकालक्षेपः
(ग) क्षमता – सामर्थ्य
( घ ) जनप्रियः – लोकप्रियः
(ङ) आकर्षकम् – आवर्जकम्
(च) संलग्नः – निरतः
(छ) धनाभावः – अर्थाभावः
(ज) सद्यः आकर्षकेण – सद्यःआवर्जकेण