अभ्यासःमौखिकः

 

1 . एकपदेन उत्तरं वदत –

( क ) कर्मवीरः कः अस्ति ?

उत्तर – रामप्रवेशः

 

(ख) विहारप्रान्तस्य दुर्गमप्राये प्रान्तरे क : ग्रामः अस्ति ?

उत्तर – भीखनटोला

 

(ग) ‘ भीखनटोला ‘ ग्रामे शिक्षकः कं दृष्टवान् ?

उत्तर – रामप्रवेशम्

 

( घ ) कर्मवीरः रामप्रवेश : कुत्र उन्नतं स्थान प्राप्तवान् ?

उत्तर – महाविद्यालये

 

(ङ) केन कर्मवीरः उन्नत स्थानमवाप ?

उत्तर – स्वविद्यागुरुणा

 

अभ्यासः लिखितः

 

1 . एकपदेन उत्तरं लिखत –

(क) रामप्रवेशस्य ग्रामस्य नाम किम् अस्ति ?

उत्तर –  भीखनटोला

 

(ख) भीखनटोलां द्रष्टुं क ; आगतः ?

उत्तर – प्राथमिक विद्यालयस्य शिक्षकः ।

 

(ग) बालक : कस्य शिक्षणशैल्याकृष्टः ?

उत्तर – शिक्षकस्य ।

 

(घ) स्नातकपरीक्षायां प्रथमस्थानं प्राप्य कस्य ख्यातिमवर्धयत् ?

उत्तर – स्वमहाविद्यालयस्य ।

 

(ङ) उद्योगिनं पुरुषसिंह का उपैति ?

उत्तर – लक्ष्मीः ।

 

2 . पूर्णवाक्येन उत्तरं लिखत –

( क ) ‘ भीखनशेला ‘ ग्रामः कुत्र अस्ति ?

उत्तर –  ‘ भीखनटोला ‘ ग्रामः बिहारराज्यस्य दुर्गमप्राये प्रान्तरे अस्ति ।

 

(ख) प्राथमिकविद्यालये कीदृशः शिक्षकः समागतः ?

उत्तर –  प्राथमिकविद्यालये नवीनदृष्टिसम्पन्न : सामाजिकसामरस्यरसिक : शिक्षक : समागतः ।

 

(ग) शिक्षकः क शिक्षितुमारभत ?

उत्तर –  शिक्षक बालकमेनं स्वविद्यालयमानीय स्वयं शिक्षितुमारभत ।

 

(घ) रामप्रवेशः कस्यां परीक्षायाम् उन्नतं स्थानमवाप ?

उत्तर –  रामप्रवेश : उच्चविद्यालयस्य परीक्षायाम् उन्नतं स्थानमवाप ।

 

(ङ) कयो : अर्थाभावेऽपि रामप्रवेश : महाविद्यालये प्रवेशमलभत ?

उत्तर –  पित्रोः अर्थाभावेऽपि रामप्रवेशः महाविद्यालये प्रवेशमलभत ।

 

( च ) साक्षात्कारे समितिसदस्याः किमर्थं प्रीताः अभवन् ?

उत्तर –  साक्षात्कारे समितिसदस्याः रामप्रवेशस्य व्यापकेन ज्ञानेन , तत्रापि तादृशे परिवारपरिवेशे कृतेन श्रमेणाभ्यासेन च प्रीताः अभवन् ।

 

(छ) रामप्रवेशस्य प्रतिष्ठा कुत्र – कुत्र दृश्यते ?

उत्तर –  रामप्रवेशस्य प्रतिष्ठा स्वप्रांत केन्द्रशासने च दृश्यते ।

 

(छ) लक्ष्मीः कीदृशं जनम् उपैति ?

उत्तर –  लक्ष्मीः उद्योगिनं जनम् उपैति ।

 

3 . उदाहरणम् अनुसृत्य रक्षति / वायते क्रियापदस्य प्रयोगं कृत्वा मञ्जूषातः पदानि चित्वा , तत्र समुचितविभक्तिं संयोज्य सप्त वाक्यानि रचयत –

     उदाहरणम्-

( क ) गृहं सूर्यस्य आतपात् मेघस्य वर्षणात् च त्रायते ।

( ख ) पिता पुत्रं विघ्नात् रक्षति ।

 

पद्मजा , देवदत्तः , रमेशः , करीमः , शैलेशः , दिव्येशः , शत्रुः , पवनः , वेगः , रोगः , वैद्यः , चौरः , प्रहरी , सैनिकः , देशः , आतङ्कवादी , लुण्ठकः , धर्मात्मा , पापम् , सज्जनः , दोषः

उत्तरम् –

पद्मजा देवदत्तं रक्षति ।

धर्मात्मा पापात् रक्षति ।

करीमः ग्रामीणं लुण्ठकात् रक्षति ।

वैद्यः रोगात् शैलेश त्रायते ।

सैनिक : चौरात् त्रायते ।

सैनिकः आतंकवादीभ्यः देशं रक्षति ।

सज्जनः जनं पापात् रक्षति ।

 

4. निम्नाङ्कित्तानां समस्तपदानां विग्रहं कृत्वा समासनामानि लिखत

( क ) अकृतकालक्षेपः – न कृतः कालस्य क्षेपः येन , सः

( बहुव्रीहि )

 

( ख ) पुस्तकागारम् – पुस्तानाम आगारः

( तत्पुरुषः )

 

( ग ) स्नातकपरीक्षायाम् –सनातकस्य परीक्षायाम्

( तत्पुरुष )

 

(घ) दलितबालकम् – दलितश्चासौ बालकः , तम्

( कर्मधारयः )

 

(ङ) क्लिष्टजीवनाः – क्लिष्टं जीवनं येषां , ते

( बहुव्रीहिः )

 

( च ) नवीनदृष्टिसम्पन्न : – नवीना दृष्टिः यथा सम्पन्नः

( तृतीया तत्पुरुषः)

 

(छ) सामाजिकसामरस्यसम्पन्न : – सामाजिकसामरस्यसम्पन्न :

( सप्तमी तत्पुरुषः )

 

(ज) स्वाध्यायनिरतः- स्वाध्यायेन

( बहुव्रीहिः )

 

5 . पठितपाठम् अनुसृत्य निम्नलिखितपदानां पर्यायरूपाणि लिखत

        उदाहरणम् – पुस्तकालय : – पुस्तकागारम्

 

( क ) कठिनजीविताः – क्लिष्टनीविनाका

( ख ) अकृतसमयनाशः – अकृतकालक्षेपः

(ग) क्षमता – सामर्थ्य

( घ ) जनप्रियः – लोकप्रियः

(ङ) आकर्षकम् – आवर्जकम्

(च) संलग्नः – निरतः

(छ) धनाभावः – अर्थाभावः

(ज) सद्यः आकर्षकेण   सद्यःआवर्जकेण

error: