अभ्यासः – मौखिकः
1 . अधोलिखितानां प्रश्नानाम् उत्तरम् एकपदेन दत्त –
(क) कक्षायां कः प्रविशति
उत्तर – शिक्षक :
(ख) के सादरमुत्थाय तस्याभिवादनं कुर्वन्ति ?
उत्तर – छात्रा :
(ग) वेदस्य कति अङ्गानि भवन्ति ?
उत्तर – षड्
( घ ) शिक्षा का बोधयति ।
उत्तर – उच्चारण प्रक्रिया
(ङ) पणिनिना कृतम् किं प्रसिद्धम्?
उत्तर – व्याकरणम्
2 . सन्धिविच्छेद कुरुत
( क ) उच्चारणम् – उत् + चारणम्
( ख ) वेदार्थबोध : – वेद + अर्थबोध :
(ग) व्युत्पत्तिः – वि + उत्पत्ति
( घ ) निरुक्तम् – निः + उक्तम्
(ङ) प्रश्नोत्तरम् – प्रश्न + उत्तरम्
3. समासविग्रहं कुरुत –
( क ) ज्योतिषशास्त्रम् – ज्योतिषस्य शास्त्रम्
(ख) न्यायदर्शनम् – न्यायस्य दर्शनम्
( ग ) पाणिनिकृतम् – पाणिनिना कृतम्
(घ) पिङ्गलरचिते – पिङ्गलेन रचितम्
4. प्रकृति प्रत्यय – विभागं कुरुत
(क) आर्यभटीयम् – आर्यभट + छ
(ख) विज्ञानम् – वि + ज्ञा + ल्युट्
(ग ) रचितम् – रच + क्त
(घ) ज्ञातम् – ज्ञा + क्त
( ङ ) प्रवर्तकः – प्र+ वृत् + णिच + ण्वुल
5. विपरीतार्थकान् शब्दान् वदत
( क ) उत्थाय – स्थित्वा
( ख ) शासकम् – शासितम्
( ग ) कर्तव्यम् – अकर्त्तव्यम्
( घ ) अस्ति – नास्ति
(ङ) उच्चैः – नीचैः
( च ) चर : – अचर :
(छ) गमनम् – आगमनम्
अभ्यासः – लिखितः
1 . अधोलिखितानां पदानाम् उत्तराणि संस्कृतभाषया लिखत
(क) संस्कृतशास्त्रैः सह केषां परिचयो भविष्यति ?
उत्तर – संस्कृतशास्त्रैः सह छात्राणां परिचयो भविष्यति ।
(ख) शास्त्रस्य लक्षणं गुरुणा कि प्रोक्तम् ?
उत्तर – शास्त्रस्य लक्षणं गुरुणा ज्ञानस्य शासकम् प्रोक्तम् ।
( ग ) धर्मशास्त्रे शास्त्रस्य किं लक्षणं प्रोक्तम् ?
उत्तर – प्रवृत्तिर्वा निवृत्तिा नित्येन कृतकेन वा ।पुंसा येनोपदिश्येत तच्छास्त्रमभिधीयते ।
( घ ) वेदरूपं शास्त्रं किं भवति ?
उत्तर – वेदरूपं शास्त्रं नित्यम् भवति वेदरूपम् भवति ।
(ङ) ऋष्यादिभिः प्रणीतं किं भवति ?
उत्तर – ऋष्यादिभिः प्रणीतं कृतम् भवति ।
(च) कति वेदाङ्गानि सन्ति ?
उत्तर – पडू वेदाङ्गानि सन्ति ।
( छ ) वेदाङ्गानां नामानि लिखत ?
उत्तर – शिक्षा , कल्पः , व्याकरणम् , निरूक्तम् , छन्दम् , ज्योतिषञ्च ।
(ज) केन कृतं व्याकरणं प्रसिद्धम् ?
उत्तर – पाणिना कृतं व्याकरणं प्रसिद्धम् ।
(झ) कपिलः कस्य दर्शनस्य प्रवर्तकः आसीत् ?
उत्तर – कपिलः सांख्य दर्शनस्य प्रवर्तकः आसीत् ।
2 . अधोलिखितवाक्येषु रेखाङ्कितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत –
यथा –
उत्तर – पराशरेण मुनिना कृषिविज्ञानं प्रवर्तितम् ।
प्रश्न:- केन मुनिना कृषिविज्ञानं प्रवर्तितम् ?
(क) भारतवर्षे शास्त्राणां महती परम्परा श्रूयते ।
उत्तर – भारतवर्षे काम् महती परम्परा श्रूयते ?
(ख) अद्य युष्माकं परिचयः संस्कृतशास्त्रैः भविष्यति ।
उत्तर – अद्य कस्माकं परिचयः संस्कृतशास्त्रैः भविष्यति ?
( ग ) शास्त्रंमानवेभ्यः कर्त्तव्यम् – अकर्तव्यञ्च बोधयति ।
उत्तर – कं मानवेभ्यः कर्त्तव्यम् – अकर्तव्यञ्च बोधयति ?
( घ ) शास्त्रं नित्यं भवति वेदरूपम् ।
उत्तर – शास्त्रं किम् भवति वेदरूपम् ?
(ङ) ऋष्यादिप्रणीतम् कृतकं भवति ।
उत्तर – ऋष्यादिप्रणीतम् किम् भवति ?
( च ) जैमिनिना मीमांसादर्शनं प्रणीतम् ।
उत्तर – केन मीमांसादर्शनं प्रणीतम् ?
(छ) सर्वेषां शताधिकाः व्याख्यातारः स्वतन्त्रग्रन्थकाराश्च वर्तन्ते ।
उत्तर – केषां शताधिका : व्याख्यातारः स्वतन्त्रग्रन्थकाराश्च वर्तन्ते ?
3 . अधोलिखितक्रियापदानां स्ववाक्येषु प्रयोगं कुरुत –
(क ) भवति – विद्यया धनं भवति ।
( ख ) प्रणीतम् – जैमिनिना मीमांसादर्शनं प्रणीतम् ।
( ग ) प्रवर्तका : –कपिलः संख्य दर्शनस्य , पातंजलि : योगदर्शनस्य कणाद: वैशेषिक दर्शनस्य प्रवर्तकाः सन्ति ।
(घ) वर्तन्ते – शास्त्राणां प्रवर्तकाः के के वर्तन्ते ?
(ङ) वदति –सः सत्यं वदति ।
( च ) कथयसि- त्वम् किं कथयसि ?
( छ ) अल्पा – भारते वैज्ञानिकशास्त्राः अपि न अल्पाः ।
4. कोष्ठान्तर्गतानां शब्दानां साहाय्येन रिक्तस्थानानि पूरयत –
( प्रविशति , महती , सादरमुत्थाय , युष्माकम् , मानवेभ्यः , तत्रैव , नास्ति )
( क ) भारतवर्षे शास्त्राणां महती परम्परा श्रूयते ।
( ख ) शिक्षक : कक्षायां प्रविशति ।
( ग ) छात्रा : सदामुत्थाय तस्याभिवादनं कुर्वन्ति ।
( घ ) अद्य युष्माकम् परिचयः संस्कृतशास्त्रैः भविष्यति।
( ङ ) शास्त्रं मानवेभ्यः कर्त्तव्यम् – अकर्तव्यञ्च बोधयति ।
( च ) तत्रैव रसायनविज्ञानम् , भौतिकविज्ञानञ्च – अन्तरर्भू स्तः ।
( छ ) वस्तुतो नास्ति शास्त्रकाराणाम् अल्पा संख्या ।
5 . रेखाङ्कितपदेषु प्रयुक्तां विभक्तिं लिखत –
( क ) उपविशन्तु सर्वे ।
उत्तर – सप्तमी
(ख) अद्य युष्माकं परिचयः संस्कृतशास्त्रैः भविष्यति ।
उत्तर – सप्तमी
( ग ) कृतकं शास्त्रं ऋषयः अन्ये विद्वांसः वा रचितवन्तः ।
उत्तर – प्रथमा
( घ ) पाणिनीयशिक्षा तस्याः प्रसिद्धो ग्रन्थः ।
उत्तर – षष्ठीसंस्कृत
(ङ) सर्वेषां शताधिका : व्याख्यातारःस्वतन्त्रग्रन्थकाराश्च वर्तन्ते ।
उत्तर – प्रथमा
(च) प्राचीनभारते विज्ञानस्य विभिन्नशाखानां शास्त्राणि प्रावर्तन्त ।
उत्तर – सप्तमी
(छ) वराहमिहिरस्य बृहत्संहिता विशालो ग्रन्थः यत्र नाना विषयाः समन्विताः ।
उत्तर – षष्ठी