अभ्यासःमौखिकः

 

1 . अधोलिखितानां प्रश्नानाम् उत्तरम् एकपदेन दत्त –

(क) कक्षायां कः प्रविशति

उत्तर –  शिक्षक :

 

(ख) के सादरमुत्थाय तस्याभिवादनं कुर्वन्ति ?

उत्तर –  छात्रा :

 

(ग) वेदस्य कति अङ्गानि भवन्ति ?

उत्तर –  षड्

 

( घ ) शिक्षा का बोधयति ।

उत्तर –  उच्चारण प्रक्रिया

 

(ङ) पणिनिना कृतम् किं प्रसिद्धम्?

उत्तर –  व्याकरणम्

 

2 . सन्धिविच्छेद कुरुत

( क ) उच्चारणम् उत् + चारणम्

( ख ) वेदार्थबोध : वेद + अर्थबोध :

(ग) व्युत्पत्तिः वि + उत्पत्ति

( घ ) निरुक्तम् निः + उक्तम्

(ङ) प्रश्नोत्तरम् प्रश्न + उत्तरम्

 

3. समासविग्रहं कुरुत –

( क ) ज्योतिषशास्त्रम् – ज्योतिषस्य शास्त्रम्

(ख) न्यायदर्शनम् – न्यायस्य दर्शनम्

( ग ) पाणिनिकृतम् – पाणिनिना कृतम्

(घ) पिङ्गलरचिते – पिङ्गलेन रचितम्

 

4. प्रकृति प्रत्यय – विभागं कुरुत

(क) आर्यभटीयम् – आर्यभट + छ

(ख) विज्ञानम् – वि + ज्ञा + ल्युट्

(ग ) रचितम् – रच + क्त

(घ) ज्ञातम् – ज्ञा + क्त

( ङ ) प्रवर्तकः  – प्र+ वृत् + णिच + ण्वुल

 

5. विपरीतार्थकान् शब्दान् वदत

( क ) उत्थाय – स्थित्वा

( ख ) शासकम् – शासितम्

( ग ) कर्तव्यम् – अकर्त्तव्यम्

( घ ) अस्ति – नास्ति

(ङ) उच्चैः – नीचैः

( च ) चर : – अचर :

(छ) गमनम् – आगमनम्

 

अभ्यासःलिखितः

1 . अधोलिखितानां पदानाम् उत्तराणि संस्कृतभाषया लिखत

(क)  संस्कृतशास्त्रैः सह केषां परिचयो भविष्यति ?

उत्तर –  संस्कृतशास्त्रैः सह छात्राणां परिचयो भविष्यति ।

 

(ख) शास्त्रस्य लक्षणं गुरुणा कि प्रोक्तम् ?

उत्तर –  शास्त्रस्य लक्षणं गुरुणा ज्ञानस्य शासकम् प्रोक्तम् ।

 

( ग ) धर्मशास्त्रे शास्त्रस्य किं लक्षणं प्रोक्तम् ?

उत्तर –  प्रवृत्तिर्वा निवृत्तिा नित्येन कृतकेन वा ।पुंसा येनोपदिश्येत तच्छास्त्रमभिधीयते ।

 

( घ ) वेदरूपं शास्त्रं किं भवति ?

उत्तर –  वेदरूपं शास्त्रं नित्यम् भवति वेदरूपम् भवति ।

 

(ङ) ऋष्यादिभिः प्रणीतं किं भवति ?

उत्तर –  ऋष्यादिभिः प्रणीतं कृतम् भवति ।

 

(च) कति वेदाङ्गानि सन्ति ?

उत्तर –  पडू वेदाङ्गानि सन्ति ।

 

( छ ) वेदाङ्गानां नामानि लिखत ?

उत्तर –  शिक्षा , कल्पः , व्याकरणम् , निरूक्तम् , छन्दम् , ज्योतिषञ्च ।

 

(ज) केन कृतं व्याकरणं प्रसिद्धम् ?

उत्तर –  पाणिना कृतं व्याकरणं प्रसिद्धम् ।

 

(झ) कपिलः कस्य दर्शनस्य प्रवर्तकः आसीत् ?

उत्तर –  कपिलः सांख्य दर्शनस्य प्रवर्तकः आसीत् ।

 

2 . अधोलिखितवाक्येषु रेखाङ्कितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत –

यथा –

         उत्तर – पराशरेण मुनिना कृषिविज्ञानं प्रवर्तितम् ।

         प्रश्न:- केन मुनिना कृषिविज्ञानं प्रवर्तितम् ?

 

(क) भारतवर्षे शास्त्राणां महती परम्परा श्रूयते ।

उत्तर – भारतवर्षे काम् महती परम्परा श्रूयते ?

 

(ख) अद्य युष्माकं परिचयः संस्कृतशास्त्रैः भविष्यति ।

उत्तर – अद्य कस्माकं परिचयः संस्कृतशास्त्रैः भविष्यति ?

 

( ग ) शास्त्रंमानवेभ्यः कर्त्तव्यम् – अकर्तव्यञ्च बोधयति ।

उत्तर – कं मानवेभ्यः कर्त्तव्यम् – अकर्तव्यञ्च बोधयति ?

 

( घ ) शास्त्रं नित्यं भवति वेदरूपम् ।

उत्तर – शास्त्रं किम् भवति वेदरूपम् ?

 

(ङ) ऋष्यादिप्रणीतम् कृतकं भवति ।

उत्तर – ऋष्यादिप्रणीतम् किम् भवति ?

 

( च ) जैमिनिना मीमांसादर्शनं प्रणीतम् ।

उत्तर – केन मीमांसादर्शनं प्रणीतम् ?

 

(छ) सर्वेषां शताधिकाः व्याख्यातारः स्वतन्त्रग्रन्थकाराश्च वर्तन्ते ।

उत्तर – केषां शताधिका : व्याख्यातारः स्वतन्त्रग्रन्थकाराश्च वर्तन्ते ?

 

3 . अधोलिखितक्रियापदानां स्ववाक्येषु प्रयोगं कुरुत –

(क ) भवति – विद्यया धनं भवति ।

( ख ) प्रणीतम् – जैमिनिना मीमांसादर्शनं प्रणीतम् ।

( ग ) प्रवर्तका : –कपिलः संख्य दर्शनस्य , पातंजलि : योगदर्शनस्य कणाद: वैशेषिक दर्शनस्य प्रवर्तकाः सन्ति ।

(घ) वर्तन्ते – शास्त्राणां प्रवर्तकाः के के वर्तन्ते ?

(ङ) वदति –सः सत्यं वदति ।

( च ) कथयसि- त्वम् किं कथयसि ?

( छ ) अल्पा – भारते वैज्ञानिकशास्त्राः अपि न अल्पाः ।

 

4. कोष्ठान्तर्गतानां शब्दानां साहाय्येन रिक्तस्थानानि पूरयत –

( प्रविशति , महती , सादरमुत्थाय , युष्माकम् , मानवेभ्यः , तत्रैव , नास्ति )

( क ) भारतवर्षे शास्त्राणां महती परम्परा श्रूयते ।

( ख ) शिक्षक : कक्षायां प्रविशति

( ग ) छात्रा : सदामुत्थाय तस्याभिवादनं कुर्वन्ति ।

( घ ) अद्य युष्माकम् परिचयः संस्कृतशास्त्रैः भविष्यति।

( ङ ) शास्त्रं मानवेभ्यः कर्त्तव्यम् – अकर्तव्यञ्च बोधयति ।

( च ) तत्रैव रसायनविज्ञानम् , भौतिकविज्ञानञ्च – अन्तरर्भू स्तः ।

( छ ) वस्तुतो नास्ति शास्त्रकाराणाम् अल्पा संख्या ।

5 . रेखाङ्कितपदेषु प्रयुक्तां विभक्तिं लिखत –

( क ) उपविशन्तु सर्वे

उत्तर – सप्तमी

(ख) अद्य युष्माकं परिचयः संस्कृतशास्त्रैः भविष्यति ।

उत्तर –  सप्तमी

( ग ) कृतकं शास्त्रं ऋषयः अन्ये विद्वांसः वा रचितवन्तः

उत्तर – प्रथमा

( घ ) पाणिनीयशिक्षा तस्याः प्रसिद्धो ग्रन्थः ।

उत्तर – षष्ठीसंस्कृत

(ङ) सर्वेषां शताधिका : व्याख्यातारःस्वतन्त्रग्रन्थकाराश्च वर्तन्ते ।

उत्तर – प्रथमा

(च) प्राचीनभारते विज्ञानस्य विभिन्नशाखानां शास्त्राणि प्रावर्तन्त ।

उत्तर – सप्तमी

(छ) वराहमिहिरस्य बृहत्संहिता विशालो ग्रन्थः यत्र नाना विषयाः समन्विताः ।

उत्तर – षष्ठी

 

error: