अभ्यासः मौखिकः

 

1 . एकपदेन उत्तरं वदत –

( क ) के गीतकानि गायन्ति ?

उत्तर – देवाः

 

( ख ) एषां कः प्रसन्नः ?

उत्तर – हरिः

 

(ग)इयं निर्मला मातृभूमिः कीदृशी अस्ति ?

उत्तर – वत्सला

 

(घ)अस्मदीया भारतीया धरा कीदृशी अस्ति ?

उत्तर – विशाला

 

( ङ ) अस्माभिः सदा किं पूजनीयम् ?

उत्तर – भारतम्

 

2. स्वमातृभूमिविषये द्वे वाक्ये वदत ।

उत्तर –

(क) अस्माकं मातृभूमिः विशाला , निर्मला , वत्सला चास्ति ।

(ख) अत्र सर्वेजना : एकत्वभावं बहन्तः वसन्ति ।

 

अभ्यासः लिखितः

 

1 . एकपदेन उत्तरं लिखत –

( क ) देवा : कानि गायन्ति ?

उत्तर – गीतकानि

 

( ख ) जनैः कीदृशं जन्म लब्धम् ?

उत्तर – मुकुन्दसेवौपायिकम्

 

( ग ) विशाला धरा का ?

उत्तर – भारतभूमिः

 

(घ) जगद् गौरवं किं वर्तते ?

उत्तर – भारतवर्षम्

 

(ङ) समेषां जनानां का भवेत् ?

उत्तर – देशभक्तिः

 

2 . पूर्णवाक्येन उत्तरं लिखत –

( क ) अस्माकं भारतीया धरा कीदृशी अस्ति ?

उत्तर – अस्माकं भारतीया धरा निर्मला वत्सला च अस्ति ।

 

(ख)भारतीया धरा कैः काभिः च सेविता ?

उत्तर – भारतीया धरा सागरैः पर्वतैः निर्झरैः वहन्तीभिः अपगाभिः च सेविता ।

 

( ग ) धर्म – जाति प्रभेदैः विभिन्नाः जनाः किं वहन्तः वसन्ति ?

उत्तर – धर्म – जाति प्रभेदैः विभिन्नाः जनाः एकत्वभावं वहन्तः वसन्ति ।

 

(घ) के वारंवार भारते जन्म गृह्णन्ति ?

उत्तर – देवाः वारंवारं भारते जन्म गृह्णन्ति ।

 

( ङ ) सर्वेषां जनानां देशभक्तिः कीदृशी भवेत् ?

उत्तर – सर्वेषां जनानां देशभक्तिः सदा आवर्जनीया परादर्शरूपा च भवेत् ।

 

(च) भारतभूमिः कीदृशी अस्ति ?

उत्तर – भारतभूमि : निर्मला वत्सलाच अस्ति ।

 

( छ ) भारताजिरे जन्म लब्धं स्पृहा केषाम् अस्ति ?

उत्तर – भारताजिरे जन्म लब्धं स्पृहा देवानां अस्ति ।

 

3 . मञ्जूषायां लिखितपदानां समुचितप्रयोगं कृत्वा –

       उदाहरणम् – अनुसृत्य पञ्च वाक्यानि रचयत –

रामेण , श्यामेन , लतया , सीतया , हिमांशुना , शिशुना , गीता , ग्रन्थः , कार्यम् , पत्रम् , रामायणम् , चित्रम् , लेखनीयम् , दर्शनीयम् , पठनीयम् , स्मरणीया , पठनीयः , करणीयम् ।

        उदाहरणम् – रामेण पत्रं लेखनीयम् ।

उत्तर –

( क ) श्यामेन रामायणम् पठनीयम् ।

( ख ) लतया चित्रम् दर्शनीयम् ।

(ग) सीतया गीता स्मरणीया ।

( घ ) हिमांशुना कार्य करणीयम् ।

( ङ ) शिशुना ग्रंथः पठनीयः ।

 

4 . उदाहरणम् अनुसृत्य निम्नाङ्कितपदानां कृते विलोमपदानि लिखत-

   उदाहरणम् धन्याः ” इतिपदस्य विलोमपदम् – अधन्याः

प्रश्नाः

(क) सुरः – असुरः

(ख) पूजनीयम् – अपूजनीयम्

( ग ) भारतीया – अभारतीया

(घ) शोभनम् – अशोभनम्

(ङ) प्रसन्न. – अप्रसन्न:

( च ) प्रसिद्धम् – अप्रसिद्धम्

( छ ) शुभा – अशुभा

(ज) लब्धम् – अलब्धम्

(झ) गौरवम् – अगौरवम्

(ञ) रम्यरूपा – अरम्यरूपा

 

5 . उदाहरणम् अनुसृत्य रेखाङ्कितानां स्थाने विलोमपदानां प्रयोगं कृत्वा वाक्यानि रचयत ।

    उदाहरणम् – ये पुण्य कुर्वन्ति ते धन्याः भवन्ति ।

    उत्तरम्ये पापं कुर्वन्ति ते अधन्याः भवन्ति ।

( क ) ये सज्जनाः सन्ति ते शोभनंकार्य कुर्वन्ति !

उत्तर – ये दुर्जनाः सन्ति ते अशोभनं कार्य कुर्वन्ति ।

 

(ख) पुरा गङ्गा निर्मला प्रवहति स्म ।

उत्तर – अधुना गङ्गा मलीना प्रवहति स्म ।

 

(ग) वाटिका सपुष्पवृक्षैः रम्याप्रतिभाति ।

उत्तर – वाटिका पुष्पविहीनवृक्षैः अरम्या प्रतिभाति ।

 

( घ ) धर्मात्मा अस्मामिः पूजनीयः

उत्तर – अधर्मात्मा अस्मामिः अपूजनीयः ।

 

(ङ) सद्व्यवहारेणमनसि शान्तिः प्रवर्धते ।

उत्तर – दुर्व्यवहारेण मनसि अशान्तिः प्रवर्धते ।

error: