अभ्यासः मौखिकः

 

1 . एकपदेन उत्तरं वदत

( क ) अस्मिन् पाठे का नदी वर्णिता अस्ति ।

उत्तर – मन्दाकिनी

 

( ख ) मन्दाकिनी कस्य नलिनी इव सर्वतः राजते ?

उत्तर – राजराजस्य

 

( ग ) मन्दाकिनी नदी के अवगाहन्ते ?

उत्तर – ऋषयः

 

( घ ) रामः मन्दाकिनीम् नदी का दर्शयति ?

उत्तर – सीताम्

 

( ङ ) मन्दाकिनी – वर्णनं कुतः सङ्गीतम् अस्ति ?

उत्तर – अयोध्याकाण्डत :

 

( च ) मुनयः कम् उपतिष्ठन्ते ?

उत्तर – सूर्यम्

 

( छ ) कीदृशानि तीर्थानि रति सजनयन्ति ?

उत्तर – रमणीयानि

 

2 . श्लोकांशं योजयित्वा पूर्ण श्लोकं वदत –

( क ) जटाजिनधरा काले                    

        ऋषयस्त्ववगाहन्ते                        ।।

उत्तर – जटाजिनधराः काले वल्कलोत्तरवाससः ।

           ऋषयस्त्ववगाहन्ते नदी मन्दाकिनी प्रिये ।।

 

 

( ख ) दर्शनं चित्रकूटस्य                    

                      . मन्ये तव च दर्शनात् ।।

उत्तर – दर्शनं चित्रकूटस्य मन्दाकिन्याश्च शोभने ।

           अधिकं पुरवासाच्च मन्ये तव च दर्शनात् ।।

 

अभ्यासः लिखितः

 

1 . एकपदेन उत्तरं लिखत –

( क ) मन्दाकिनी नदी कस्य पर्वतस्य निकटे प्रवहति ?

उत्तर – चित्रकूटस्य

 

( ख ) नृत्यति इव कः प्रतिभाति ?

उत्तर – मन्दाकिनी

 

( ग ) साम्प्रतं कैः पीतानि जलानि कलुषितानि ?

उत्तर – मृगयूथैः

 

( घ ) ऊर्ध्वबाह्वः के सन्ति ?

उत्तर – ऋषयः

 

( ङ ) विशालाक्षि इति कस्याः कृते सम्बोधनम् ?

उत्तर – सीताकृते

 

2 . पूर्णवाक्येन उत्तरं लिखत-

( क ) हंससारससेविता विचित्रपुलिना च का ?

उत्तर – हंससारससेविता विचित्रपुलिना च मन्दाकिनी वर्तते ।

( ख ) संशितव्रताः मुनयः किं कुर्वन्ति ?

उत्तर – संशितव्रताः मुनयः आदित्यमुपतिष्ठन्ते कुर्वन्ति

(ग) श्रीरामः मन्दाकिन्यां पोप्लूयमानान् कान् दर्शयति ?

उत्तर – श्रीरामः मन्दाकिन्यां पोप्लूयमानान् वायुना निर्धूतान् विततान् पुष्प संचयान् अपरान् च दर्शयति ।

( घ ) सिद्धजनाकीर्णा मन्दाकिनीम् का पश्यति ?

उत्तर – सिद्धजनाकीर्णा मन्दाकिनीम् सीता पश्यति ।

( ङ ) ” मन्दाकिनी – वर्णनस्य ” रचयिता कः ?

उत्तर – वर्णनस्य ” रचयिता वाल्मीकिः ।

(च) मन्दाकिनी – वर्णनम् ” रामायणस्य कस्मिन् काण्डे अस्ति ?

उत्तर –” मन्दाकिनी – ( च ) ” मन्दाकिनी – वर्णनम् ” रामायणस्य अयोध्या काण्डे अस्ति ।

( छ ) शुभा गिरः के निष्कूजन्ति ?

उत्तर – शुभा गिरः रथाङ्गाहवयानाः द्विजाः च निष्कूजन्ति ।

 

3 . रिक्तस्थानानि पूरयत-

(क) विचित्रपुलिना रम्या                   

                      पश्य मन्दाकिनी नदीम् ॥

उत्तर – विचित्रपुलिना रम्या हंससारससेविताम् ।

           कुसुमैरुपसंपन्नां पश्य मन्दाकिनी नदीम् ।।

 

 

(ख) क्वचिन्मणिनिकाशोदा क्वचिद्                    

       क्वचित्                     पश्य                    ।।

उत्तर –  क्वचिन्मणिनिकाशोदां क्वचिद् पुलिनशालिनीम् ।

            क्वचित् सद्धजनाकीर्णां पश्य मन्दाकिनी नदीम् ।।

 

4. उदाहरणमनुसृत्य कोष्ठगतपदानां समुचितं प्रयोगं कृत्वा वाक्यानि योजयत –

उदाहरणम् –

  मन्दाकिनी नदी हंससारसेविता कुसुमैरुपसम्पन्नता             ( नव्या , रम्या भव्या )

उत्तरम् – मन्दाकिनी नदी हससारससेविता कुसमैरुपसम्पन्ना रस्या अस्ति ।

 

प्रश्नाः

(क) सीता रामचन्द्रस्य प्रिया । ( माता , प्रिया , पुत्री )

(ख) जटाजिनधरा : ऋषयः मन्दाकिनीम् अवगाहन्ते । ( पद्माम् , मन्दाकिनीम् , यमुनाम )

( ग ) संशितव्रता मुनयः आदित्यं उतिष्ठन्ते । ( राम , आदित्यं , कृष्ण )

( घ ) नदीम् अभितः वृक्षः प्रनृत्त इव । ( धरा , वृक्षः , पर्वतः )

(ङ) पुरवासात् चित्रकूटस्य दर्शनम् अधिक महत्त्वपूर्णम् । ( ग्रामस्य , वनस्य , चित्रकूटस्य )

( च ) पक्षिण : पर्यायवाची द्विजः अस्ति । ( रवः , द्विजः , नगः )

(छ) अस्मिन् पाठे रथाङ्गाश्वयना चक्रवाकस्य खगस्य पर्यायवाची अस्ति । ( कपातस्य , चक्रवाकस्य , काकस्य ) .

error: