अभ्यासः – मौखिकः
1 . एकपदेन उत्तरं वदत
( क ) अस्मिन् पाठे का नदी वर्णिता अस्ति ।
उत्तर – मन्दाकिनी
( ख ) मन्दाकिनी कस्य नलिनी इव सर्वतः राजते ?
उत्तर – राजराजस्य
( ग ) मन्दाकिनी नदी के अवगाहन्ते ?
उत्तर – ऋषयः
( घ ) रामः मन्दाकिनीम् नदी का दर्शयति ?
उत्तर – सीताम्
( ङ ) मन्दाकिनी – वर्णनं कुतः सङ्गीतम् अस्ति ?
उत्तर – अयोध्याकाण्डत :
( च ) मुनयः कम् उपतिष्ठन्ते ?
उत्तर – सूर्यम्
( छ ) कीदृशानि तीर्थानि रति सजनयन्ति ?
उत्तर – रमणीयानि
2 . श्लोकांशं योजयित्वा पूर्ण श्लोकं वदत –
( क ) जटाजिनधरा काले ।
ऋषयस्त्ववगाहन्ते ।।
उत्तर – जटाजिनधराः काले वल्कलोत्तरवाससः ।
ऋषयस्त्ववगाहन्ते नदी मन्दाकिनी प्रिये ।।
( ख ) दर्शनं चित्रकूटस्य ।
. मन्ये तव च दर्शनात् ।।
उत्तर – दर्शनं चित्रकूटस्य मन्दाकिन्याश्च शोभने ।
अधिकं पुरवासाच्च मन्ये तव च दर्शनात् ।।
अभ्यासः – लिखितः
1 . एकपदेन उत्तरं लिखत –
( क ) मन्दाकिनी नदी कस्य पर्वतस्य निकटे प्रवहति ?
उत्तर – चित्रकूटस्य
( ख ) नृत्यति इव कः प्रतिभाति ?
उत्तर – मन्दाकिनी
( ग ) साम्प्रतं कैः पीतानि जलानि कलुषितानि ?
उत्तर – मृगयूथैः
( घ ) ऊर्ध्वबाह्वः के सन्ति ?
उत्तर – ऋषयः
( ङ ) विशालाक्षि इति कस्याः कृते सम्बोधनम् ?
उत्तर – सीताकृते
2 . पूर्णवाक्येन उत्तरं लिखत-
( क ) हंससारससेविता विचित्रपुलिना च का ?
उत्तर – हंससारससेविता विचित्रपुलिना च मन्दाकिनी वर्तते ।
( ख ) संशितव्रताः मुनयः किं कुर्वन्ति ?
उत्तर – संशितव्रताः मुनयः आदित्यमुपतिष्ठन्ते कुर्वन्ति
(ग) श्रीरामः मन्दाकिन्यां पोप्लूयमानान् कान् दर्शयति ?
उत्तर – श्रीरामः मन्दाकिन्यां पोप्लूयमानान् वायुना निर्धूतान् विततान् पुष्प संचयान् अपरान् च दर्शयति ।
( घ ) सिद्धजनाकीर्णा मन्दाकिनीम् का पश्यति ?
उत्तर – सिद्धजनाकीर्णा मन्दाकिनीम् सीता पश्यति ।
( ङ ) ” मन्दाकिनी – वर्णनस्य ” रचयिता कः ?
उत्तर – वर्णनस्य ” रचयिता वाल्मीकिः ।
(च) मन्दाकिनी – वर्णनम् ” रामायणस्य कस्मिन् काण्डे अस्ति ?
उत्तर –” मन्दाकिनी – ( च ) ” मन्दाकिनी – वर्णनम् ” रामायणस्य अयोध्या काण्डे अस्ति ।
( छ ) शुभा गिरः के निष्कूजन्ति ?
उत्तर – शुभा गिरः रथाङ्गाहवयानाः द्विजाः च निष्कूजन्ति ।
3 . रिक्तस्थानानि पूरयत-
(क) विचित्रपुलिना रम्या ।
पश्य मन्दाकिनी नदीम् ॥
उत्तर – विचित्रपुलिना रम्या हंससारससेविताम् ।
कुसुमैरुपसंपन्नां पश्य मन्दाकिनी नदीम् ।।
(ख) क्वचिन्मणिनिकाशोदा क्वचिद् ।
क्वचित् पश्य ।।
उत्तर – क्वचिन्मणिनिकाशोदां क्वचिद् पुलिनशालिनीम् ।
क्वचित् सद्धजनाकीर्णां पश्य मन्दाकिनी नदीम् ।।
4. उदाहरणमनुसृत्य कोष्ठगतपदानां समुचितं प्रयोगं कृत्वा वाक्यानि योजयत –
उदाहरणम् –
• मन्दाकिनी नदी हंससारसेविता कुसुमैरुपसम्पन्नता ( नव्या , रम्या भव्या )
उत्तरम् – मन्दाकिनी नदी हससारससेविता कुसमैरुपसम्पन्ना रस्या अस्ति ।
प्रश्नाः
(क) सीता रामचन्द्रस्य प्रिया । ( माता , प्रिया , पुत्री )
(ख) जटाजिनधरा : ऋषयः मन्दाकिनीम् अवगाहन्ते । ( पद्माम् , मन्दाकिनीम् , यमुनाम )
( ग ) संशितव्रता मुनयः आदित्यं उतिष्ठन्ते । ( राम , आदित्यं , कृष्ण )
( घ ) नदीम् अभितः वृक्षः प्रनृत्त इव । ( धरा , वृक्षः , पर्वतः )
(ङ) पुरवासात् चित्रकूटस्य दर्शनम् अधिक महत्त्वपूर्णम् । ( ग्रामस्य , वनस्य , चित्रकूटस्य )
( च ) पक्षिण : पर्यायवाची द्विजः अस्ति । ( रवः , द्विजः , नगः )
(छ) अस्मिन् पाठे रथाङ्गाश्वयना चक्रवाकस्य खगस्य पर्यायवाची अस्ति । ( कपातस्य , चक्रवाकस्य , काकस्य ) .