अभ्यासः – मौखिकः
1. पाटलिपुत्रनगरस्य विषये द्वे वाक्ये संस्कृतभाषायां वदत ।
उत्तरम् – पाटलिपुत्रनगरं अति प्राचीन नगरं वर्तते । अस्य नगरस्य वर्णनं साहित्य ग्रंथेषु उपलभ्यते ।
2 .अधोलिखितानां समस्तपदानां विग्रहं वदत-
• सचिवालयः – सचिवानाम् आलयः (षष्ठी तत्पुरुषः)
• गोलगृहम् – गोलं तत् च गृहम् (कर्मधारयः)
• महीतलतिलकम् – महीतलस्य तिलकम् (षष्ठी तत्पुरुषः)
• सरस्वतीकुलगृहम् – सरस्वत्याःकुलगृहम् (षष्ठी तत्पुरुषः)
• महानगरम् – महत् च तत् नगरम् (कर्मधारयः)
3. सन्धि-विच्छेदं वदत
• नगरेष्वन्यतमम् – नगरेषु + अन्यतमम्
• ग्रामोऽयम् – ग्राम: + अयम्
• कालान्तरेण – काल + अन्तरेण
• पटनेति– पटना + इति
• निर्गतः – निः + गतः
अभ्यासः – लिखितः
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –
(क) कुट्टनीमताख्यं काव्यं कस्य कवेः रचना अस्ति?
उत्तर – कुट्टनीमताख्यं काव्यं दामोदर गुप्तस्य रचना अस्ति ।
(ख) पाटलिपुत्रं कस्या: नद्या : तीरे अवस्थितमस्ति ?
उत्तर – पाटलिपुत्र गङ्गा नद्याः तीरे अवस्थितमस्ति ।
(ग) चन्द्रगुप्तमौर्यस्य काले अस्य नगरस्य रक्षाव्यवस्था कीदृशी आसीत्?
उत्तर – चन्द्रगुप्तमौर्यस्य काले अस्य नगरस्य रक्षाव्यवस्था अत्युतकृष्टा आसीत् ।
(घ) राज्ञः अशोकस्य समये अस्य नगरस्य वैभवं कीदृशम् आसीत् ?
उत्तर – राज्ञः अशोकस्य समये अस्य नगरस्य वैभवं सुतरां समृद्धं आसीत् ।
(ड़) काव्यमीमांसानामक ग्रन्थं क: अलिखत् ?
उत्तर – काव्यमीमांसानामक ग्रन्थं राजशेखरः अलिखत् ।
2. अधोलिखितानां शब्दानां सन्धिविच्छेदं कुरुत्त-
• पाणिनिपिडलाविह– पाणिनिपिडलो + इह
• अत्युप्कृष्टासीदिति– अति + उत्कृष्टा + आसीत् + इति
• उत्सवाश्च – उत्सवाः + च
• अस्योत्तरस्याम्– अस्य + उत्तरस्याम्
• गाँधीसेतुर्नाम– गाँधीसेतु: + नाम
• नगरस्यास्य– नगरस्य + अस्य
• पुष्पाश्रिताः– पुष्प+आश्रिताः
3.सन्धि कुरुत
• बहुलम् + उत्पादनम् – बहुलमुत्पादनम्
• गङ्गायाः + तीरे – गंगायास्तीरे
• नगरे + अस्मिन् – नगरेऽस्मिन्
• च + अस्ति – चास्ति
• शब्द: + अपि – शब्दोऽपि
• सर्वदा + आक्रान्तम् – सर्वदाक्रान्तम्
• इति + एते – इत्येते
4. अधोलिखितानां पदानां स्ववाक्येषु संस्कृते प्रयोगं कुरुत-
• यद्यपि – यद्यपि सः कुरूपः अस्ति पञ्च विद्वान् अस्ति ।
• सम्प्रत – सम्प्रति त्वं किं पठसि?
• अतीव – पाटलिपुत्रस्य महात्मयं अतीव प्रसिद्धम् ।
• महान् – देवदत्तः महान् चतुरः अस्ति ।
• नगरम् – पटना नगरं गंगा तीरे अस्ति ।
• अत्र – अत्र त्वं किम् करोसि?
5. रिक्तस्थानानि पूरयत –
(क) गङ्गायाः उपरि गाँधीसेतुर्नाम एशियामहादेशस्य दीर्घतमः सेतुः अस्ति।
(ख) पाटलिपुत्रनगरे प्रसिद्धं गोलगृहम् अस्ति।
(ग) पाटलिपुत्रस्य नामान्तरं कुसुमपुरम् प्राप्यते।
(घ) कौमुदीमहोत्सवः गुप्तशासनकाले अतीव प्रचलितः।
(ङ) पाटलिपुत्रस्य उत्तरस्याम् दिशि गङ्गा नदी प्रवहति।
(च) गोविन्दसिंह: सिखसम्प्रदायस्य दशमः गुरुः आसीत्।
6. अधोलिखितेषु वाक्येषु रेखाङ्कितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत-
(क) तत्र तीर्थयात्रिणः दर्शनार्थमायान्ति।
उत्तर – तत्र के दर्शनार्थमायान्ति ?
(ख) मध्यकाले पाटलिपुत्रं वर्षसहस्रपरिमितं जीर्णतामन्वभूत् ।
उत्तर – कस्मिन्काले पाटलिपुत्रं वर्षसहस्रपरिमितं जीर्णतामन्वभूत् ?
(ग) मुगलकाले पाटलिपुत्रस्य समुद्धारो जातः।
उत्तर – मुगलकाले कस्य समुद्धारो जातः ?
(घ) तत्र सर्वे जनाः आनन्दमग्नाः अभूवन्।
उत्तर – तत्र सर्वे जनाः के अभूवन्?
(ङ) तत्र भगवान् बुद्धः बहुकृत्वः समागतः।
उत्तर – तत्र कः बहुकृत्वः समागतः?
(च) नगरस्य शोभा अशोकस्य समये सुतरां समृद्धम्।
उत्तर – नगरस्य शोभा कस्य समये सुतरां समृद्धम् ?
7. रेखाङ्कितपदेषु प्रयुक्तां विभक्तिं लिखत –
(क) काले-कालेउत्सवाः भवन्ति स्म। – सप्तमी
(ख) तस्यसङ्केतः अनेकेषु ग्रन्थेषु लभ्यते। – षष्ठी
(ग) नगरम्इदं पटनेति नाम्ना प्रसिद्धिमगात्। – प्रथमा
(घ) कौमुदीमहोत्सव: महान् समारोहः आसीत्। – प्रथमा
(ङ) दुर्गापूजावसरेतादृशः एव समारोह: दृश्यते। – सप्तमी
(क) स्तम्भद्वये लिखिताना शब्दानां मेलनं कुरुत-
• मही – पृथ्वी
• सुतराम् – अत्यधिकम्
• पुरन्दर:– इन्द्रः
• अन्यतमम् – एकतमम्
• उत्कृष्टा – प्रकृष्टा
• आगतः – आगच्छत्