कर्णस्य दानवीरता – कर्ण की दानवीरता

■ अयं पाठः भासरचितस्य कर्णभारनामकस्य रूपकस्य भागविशेषः। अस्य रूपकस्य कथानकं महाभारतात् गृहीतम्। महाभारतयुद्धे कुन्तीपुत्रः कर्णः कौरवपक्षतः युद्धं करोति। कर्णस्य शरीरेण

व्याघ्रपथिककथा – बाघ और पथिक की कहानी

■ अयं पाठः नारायणपण्डितरचितस्य हितोपदेशनामकस्य नीतिकथाग्रन्थस्य मित्रलाभनामकखण्डात् संकलितः। हितोपदेशे बालकानां मनोरंजनाय नीतिशिक्षणाय च नानाकथाः पशुपक्षिसम्बद्धाः श्राविताः। प्रस्तुत कथायां लोभस्य दुष्परिणामः

मन्दाकिनीवर्णनम् – मन्दाकिनी का वर्णन

■ प्रस्तुतः पाठः वाल्मीकीयरामायणस्य अयोध्याकाण्डस्य पंचनवति ( 95 ) तमात् सर्गात् संकलितः। वनवासप्रसंगेः रामः सीतया लक्ष्मेणेन च सह चित्रकूटं प्राप्नोति।

स्वामी दयानन्दः

■ स्वामी दयानन्दः आधुनिकभारते समाजस्य शिक्षायाश्च महान् उद्धारकः स्वामी दयानन्दः। आर्यसमाजनामकसंस्थायाः संस्थापनेन एतस्य प्रभूतं योगदानं भारतीयसमाजे गृह्यते। भारतवर्षे राष्ट्रीयतायाः बोधोऽपि

कर्मवीर कथा – कर्मवीर की कहानी

■ पाठेऽस्मिन् समाजे दलितस्य ग्रामवासिनः पुरुषस्य कथा वर्तते। कर्मवीरः असौ निजोत्साहेन विद्यां प्राप्य महत्पदं लभते, समाजे च सर्वत्र सत्कृतो भवति।

कर्णस्य दानवीरता

संस्कृत में Objective  [ नीचे हिंदी में Objective दिया गया है। ]   1. सूर्य पुत्रः कः अस्ति?(A) भीमः(B) अर्जुनः(C)

भारतमहिमा

संस्कृत में Objective  [ नीचे हिंदी में Objective दिया गया है। ]   1. भारतस्य शोभया के प्रसन्ना भवन्ति ?(A)

भारतीयसंस्काराः

संस्कृत में Objective  [ नीचे हिंदी में Objective दिया गया है। ]   1. अंत्येष्टि संस्कारः कदा भवति ?(A) मरणादन्तरम्

नीतिश्लोकाः

संस्कृत में Objective  [ नीचे हिंदी में Objective दिया गया है। ]   1. का परमातृप्ति ?(A) विद्या ✓(B) दया(C)

स्वामी दयानन्दः

संस्कृत में Objective  [ नीचे हिंदी में Objective दिया गया है। ]   1. कस्य स्थापना 1875 ईस्वी वर्षे अभवत्

error: