व्याघ्रपथिककथा
अभ्यासः – मौखिकः 1 . अधोलिखितानां प्रश्नानाम् उत्तरं वदत – ( क ) कः स्नात : कुशहस्तः सरस्तीरे ब्रूते ?
अभ्यासः – मौखिकः 1 . अधोलिखितानां प्रश्नानाम् उत्तरं वदत – ( क ) कः स्नात : कुशहस्तः सरस्तीरे ब्रूते ?
अभ्यासः – मौखिकः 1 . एकपदेन उत्तरं वदत ( क ) अस्मिन् पाठे का नदी वर्णिता अस्ति । उत्तर
अभ्यासः – मौखिकः 1 . एकपदेन उत्तरं वदत – ( क ) विपुलं किम् अस्ति ? उत्तर – संस्कृत
अभ्यासः – मौखिकः 1. पाटलिपुत्रनगरस्य विषये द्वे वाक्ये संस्कृतभाषायां वदत । उत्तरम् – पाटलिपुत्रनगरं अति प्राचीन नगरं वर्तते ।